4. Tikiṅkaṇipūjakatthera-apadānaṃ
27. “Himavantassāvidūre, bhūtagaṇo nāma pabbato;
tatthaddasaṃ paṃsukūlaṃ, dumaggamhi vilaggitaṃ.
28. “Tīṇi kiṅkaṇipupphāni, ocinitvānahaṃ tadā;
haṭṭho haṭṭhena cittena, paṃsukūlaṃ apūjayiṃ.
29. “Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, tiṇṇaṃ pupphānidaṃ phalaṃ.
30. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”; itthaṃ sudaṃ āyasmā tikiṅkaṇipūjako thero imā gāthāyo abhāsitthāti;
tikiṅkaṇipūjakattherassāpadānaṃ catutthaṃ;