5. Naḷāgārikatthera-apadānaṃ

31. “Himavantassāvidūre hārito nāma pabbato;
sayambhū nārado nāma, rukkhamūle vasī tadā.
32. “Naḷāgāraṃ karitvāna, tiṇena chādayiṃ ahaṃ;
caṅkamaṃ sodhayitvāna, sayambhussa adāsahaṃ.
33. “Catuddasasu kappesu, devaloke ramiṃ ahaṃ;
catusattatikkhattuñca, devarajjaṃ akārayiṃ.
34. “Catusattati [sattasattati (sī.)] kkhattuñca cakkavattī ahosahaṃ;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
35. “Ubbiddhaṃ bhavanaṃ mayhaṃ, indalaṭṭhīva uggataṃ;
sahassathambhaṃ atulaṃ, vimānaṃ sapabhassaraṃ.
36. “Dve sampattī anubhotvā, sukkamūlena codito;
gotamassa bhagavato, sāsane pabbajiṃ ahaṃ.
37. “Padhānapahitattomhi upasanto nirūpadhi;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
38. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā naḷāgāriko thero imā gāthāyo abhāsitthāti;

naḷāgārikattherassāpadānaṃ pañcamaṃ;