6. Campakapupphiyatthera-apadānaṃ

39. “Himavantassāvidūre, jāpalo [cāpalo (sī.), chāpalo (syā.)] nāma pabbato;
buddho sudassano nāma, vihāsi pabbatantare.
40. “Pupphaṃ hemavantaṃ [hemavataṃ (sī.), hemavaṇṇaṃ (syā.)] gayha, gacchaṃ vehāyasenahaṃ;
addasaṃ virajaṃ buddhaṃ, oghatiṇṇamanāsavaṃ.
41. “Satta campakapupphāni, sīse katvānahaṃ tadā;
buddhassa abhiropesiṃ, sayambhussa mahesino.
42. “Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
43. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā campakapupphiyo thero imā gāthāyo abhāsitthāti;

campakapupphiyattherassāpadānaṃ chaṭṭhaṃ;