7. Padumapūjakatthera-apadānaṃ

44. “Himavantassāvidūre romaso nāma pabbato;
buddhopi sambhavo nāma, abbhokāse vasī tadā.
45. “Bhavanā nikkhamitvāna, padumaṃ dhārayiṃ ahaṃ;
ekāhaṃ dhārayitvāna, puna bhavanupāgamiṃ.
46. “Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
47. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā padumapūjako thero imā gāthāyo abhāsitthāti;

padumapūjakattherassāpadānaṃ sattamaṃ;

terasamaṃ bhāṇavāraṃ;