9. Tindukaphaladāyakatthera-apadānaṃ

59. “Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;
addasaṃ virajaṃ buddhaṃ, oghatiṇṇamanāsavaṃ.
60. “Tindukaṃ saphalaṃ disvā, bhinditvāna sakosakaṃ [sakoṭakaṃ (sī.), sakoṭikaṃ (syā.)];
pasannacitto sumano, sayambhussa madāsahaṃ [vessabhussa adāsahaṃ (sī.)].
61. “Ekanavutito kappe, yaṃ phalamadadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
62. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā tindukaphaladāyako thero imā gāthāyo abhāsitthāti;

tindukaphaladāyakattherassāpadānaṃ navamaṃ;