10. Ekañjaliyatthera-apadānaṃ

63. “Romaso [revato (sī.)] nāma sambuddho, nadīkūle vasī tadā;
addasaṃ virajaṃ buddhaṃ, pītaraṃsiṃva bhāṇumaṃ.
64. “Ukkāmukhapahaṭṭhaṃva khadiraṅgārasannibhaṃ;
osadhiṃva virocantaṃ, ekañjalimakāsahaṃ.
65. “Catunnavutito kappe, yaṃ añjalimakāsahaṃ;
duggatiṃ nābhijānāmi, añjaliyā idaṃ phalaṃ.
66. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā ekañjaliyo thero imā gāthāyo abhāsitthāti;

ekañjaliyattherassāpadānaṃ dasamaṃ;

ekapadumiyavaggo pañcatiṃsatimo;

tassuddānaṃ–
padumī uppalamālī, dhajo kiṅkaṇikaṃ naḷaṃ [kiṅkaṇiko naḷo (sī.)];
campako padumo muṭṭhi, tindukekañjalī tathā;
cha ca saṭṭhi ca gāthāyo, gaṇitāyo vibhāvibhi.