8. Mañcadāyakatthera-apadānaṃ

30. “Vipassino bhagavato, lokajeṭṭhassa tādino;
ekaṃ mañcaṃ mayā dinnaṃ, pasannena sapāṇinā.
31. “Hatthiyānaṃ assayānaṃ, dibbayānaṃ samajjhagaṃ;
tena mañcakadānena, pattomhi āsavakkhayaṃ.
32. “Ekanavutito kappe, yaṃ mañcamadadiṃ tadā;
duggatiṃ nābhijānāmi, mañcadānassidaṃ phalaṃ.
33. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā mañcadāyako thero imā gāthāyo abhāsitthāti;

mañcadāyakattherassāpadānaṃ aṭṭhamaṃ;