9. Saraṇagamaniyatthera-apadānaṃ

34. “Āruhimha tadā nāvaṃ, bhikkhu cājīvako cahaṃ;
nāvāya bhijjamānāya, bhikkhu me saraṇaṃ adā.
35. “Ekattiṃse ito kappe, yañca me saraṇaṃ adā;
duggatiṃ nābhijānāmi, saraṇāgamane phalaṃ.
36. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo abhāsitthāti;

saraṇagamaniyattherassāpadānaṃ navamaṃ;

10. piṇḍapātikatthera-apadānaṃ

37. “tisso nāmāsi sambuddho, vihāsi vipine tadā;
tusitā hi idhāgantvā, piṇḍapātaṃ adāsahaṃ.
38. “Sambuddhamabhivādetvā, tissaṃ nāma mahāyasaṃ;
sakaṃ cittaṃ pasādetvā, tusitaṃ agamāsahaṃ.
39. “Dvenavute ito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, piṇḍapātassidaṃ phalaṃ.
40. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā piṇḍapātiko thero imā gāthāyo abhāsitthāti;

piṇḍapātikattherassāpadānaṃ dasamaṃ;

saddasaññakavaggo chattiṃsatimo;

tassuddānaṃ–
saddasaññī yavasiko, kiṃsukoraṇḍapupphiyo;
ālambano ambayāgu, supuṭī mañcadāyako;
saraṇaṃ piṇḍapāto ca, gāthā tālīsameva ca.