9. Saraṇagamaniyatthera-apadānaṃ
34. “Āruhimha tadā nāvaṃ, bhikkhu cājīvako cahaṃ;
nāvāya bhijjamānāya, bhikkhu me saraṇaṃ adā.
35. “Ekattiṃse ito kappe, yañca me saraṇaṃ adā;
duggatiṃ nābhijānāmi, saraṇāgamane phalaṃ.
36. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”; itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo abhāsitthāti;
saraṇagamaniyattherassāpadānaṃ navamaṃ;
10. piṇḍapātikatthera-apadānaṃ
37. “tisso nāmāsi sambuddho, vihāsi vipine tadā;
tusitā hi idhāgantvā, piṇḍapātaṃ adāsahaṃ.
38. “Sambuddhamabhivādetvā, tissaṃ nāma mahāyasaṃ;
sakaṃ cittaṃ pasādetvā, tusitaṃ agamāsahaṃ.
39. “Dvenavute ito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, piṇḍapātassidaṃ phalaṃ.
40. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”; itthaṃ sudaṃ āyasmā piṇḍapātiko thero imā gāthāyo abhāsitthāti;
piṇḍapātikattherassāpadānaṃ dasamaṃ;
saddasaññakavaggo chattiṃsatimo;
tassuddānaṃ–
saddasaññī yavasiko, kiṃsukoraṇḍapupphiyo;
ālambano ambayāgu, supuṭī mañcadāyako;
saraṇaṃ piṇḍapāto ca, gāthā tālīsameva ca.