37. Mandāravapupphiyavaggo

1. Mandāravapupphiyatthera-apadānaṃ

1. “Tāvatiṃsā idhāgantvā, maṅgalo nāma māṇavo;
mandāravaṃ gahetvāna, vipassissa mahesino.
2. “Samādhinā nisinnassa, matthake dhārayiṃ ahaṃ;
sattāhaṃ dhārayitvāna, devalokaṃ punāgamiṃ.
3. “Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
4. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā mandāravapupphiyo thero imā gāthāyo abhāsitthāti.

Mandāravapupphiyattherassāpadānaṃ paṭhamaṃ.