3. Bhisamuḷāladāyakatthera-apadānaṃ

8. “Phusso nāmāsi sambuddho, sabbadhammāna pāragū;
vivekakāmo sabbaññū [sappañño (sī. syā.)], āgañchi mama santike.
9. “Tasmiṃ cittaṃ pasādetvā, mahākāruṇike jine;
bhisamuḷālaṃ paggayha, buddhaseṭṭhassadāsahaṃ.
10. “Dvenavute ito kappe, yaṃ bhisamadadiṃ tadā;
duggatiṃ nābhijānāmi, bhisadānassidaṃ phalaṃ.
11. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā bhisamuḷāladāyako thero imā gāthāyo abhāsitthāti;

bhisamuḷāladāyakattherassāpadānaṃ tatiyaṃ;