4. Kesarapupphiyatthera-apadānaṃ
12. “Vijjādharo tadā āsiṃ, himavantamhi pabbate;
addasaṃ virajaṃ buddhaṃ, caṅkamantaṃ mahāyasaṃ.
13. “Tīṇi kesarapupphāni [kesaripupphāni (sī.)], sīse katvānahaṃ tadā;
upasaṅkamma sambuddhaṃ, vessabhuṃ abhipūjayiṃ.
14. “Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
15. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”; itthaṃ sudaṃ āyasmā kesarapupphiyo thero imā gāthāyo abhāsitthāti;
kesarapupphiyattherassāpadānaṃ catutthaṃ;