5. Aṅkolapupphiyatthera-apadānaṃ

16. “Padumo nāma sambuddho, cittakūṭe vasī tadā;
disvāna taṃ ahaṃ buddhaṃ, sayambhuṃ aparājitaṃ [upagacchihaṃ (sī. syā.)].
17. “Aṅkolaṃ pupphitaṃ disvā, ocinitvānahaṃ tadā;
upagantvāna sambuddhaṃ, pūjayiṃ padumaṃ jinaṃ.
18. “Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
19. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā aṅkolapupphiyo thero imā gāthāyo abhāsitthāti;

aṅkolapupphiyattherassāpadānaṃ pañcamaṃ;