2. Pāṭalipupphiyatthera-apadānaṃ

6. “Vipassī nāma bhagavā, sayambhū aggapuggalo;
purakkhato sasissehi, pāvisi bandhumaṃ jino.
7. “Tīṇi pāṭalipupphāni, ucchaṅge ṭhapitāni me;
sīsaṃ nhāyitukāmova, nadītitthaṃ agacchahaṃ.
8. “Nikkhamma bandhumatiyā, addasaṃ lokanāyakaṃ;
indīvaraṃva jalitaṃ, ādittaṃva hutāsanaṃ.
9. “Byagghūsabhaṃva pavaraṃ, abhijātaṃva kesariṃ;
gacchantaṃ samaṇānaggaṃ, bhikkhusaṅghapurakkhataṃ.
10. “Tasmiṃ pasanno [samaṇe (ka.)] sugate, kilesamaladhovane;
gahetvā tīṇi pupphāni, buddhaseṭṭhaṃ apūjayiṃ.
11. “Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
12. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā pāṭalipupphiyo thero imā gāthāyo abhāsitthāti;

pāṭalipupphiyattherassāpadānaṃ dutiyaṃ;