3. Tīṇuppalamāliyatthera-apadānaṃ

13. “Candabhāgānadītīre ahosiṃ vānaro tadā;
addasaṃ virajaṃ buddhaṃ, nisinnaṃ pabbatantare.
14. “Obhāsentaṃ disā sabbā, sālarājaṃva phullitaṃ;
lakkhaṇabyañjanūpetaṃ, disvānattamano ahaṃ.
15. “Udaggacitto sumano, pītiyā haṭṭhamānaso;
tīṇi uppalapupphāni, matthake abhiropayiṃ.
16. “Pūjayitvāna pupphāni, phussassāhaṃ mahesino;
sagāravo bhavitvāna, pakkāmiṃ uttarāmukho.
17. “Gacchanto paṭikuṭiko, vippasannena cetasā;
selantare patitvāna, pāpuṇiṃ jīvitakkhayaṃ.
18. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā purimaṃ jātiṃ, tāvatiṃsamagacchahaṃ.
19. “Satānaṃ tīṇikkhattuñca, devarajjamakārayiṃ;
satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.
20. “Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
21. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā tīṇuppalamāliyo thero imā gāthāyo abhāsitthāti;

tīṇuppalamāliyattherassāpadānaṃ tatiyaṃ;