4. Paṭṭipupphiyatthera-apadānaṃ

22. “Yadā nibbāyi sambuddho, mahesī padumuttaro;
samāgamma janā sabbe, sarīraṃ nīharanti te.
23. “Nīharante sarīramhi, vajjamānāsu bherisu;
pasannacitto sumano, paṭṭipupphaṃ apūjayiṃ.
24. “Satasahassito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, sarīrapūjite phalaṃ.
25. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
26. “Svāgataṃ vata me āsi, mama buddhassa [buddhaseṭṭhassa (sī.)] santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
27. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā paṭṭipupphiyo thero imā gāthāyo abhāsitthāti;

paṭṭipupphiyattherassāpadānaṃ catutthaṃ;