5. Sattapaṇṇiyatthera-apadānaṃ

28. “Sumano nāma sambuddho, uppajji lokanāyako;
pasannacitto sumano, sattapaṇṇimapūjayiṃ.
29. “Satasahassito kappe, sattapaṇṇimapūjayiṃ;
duggatiṃ nābhijānāmi, sattapaṇṇipūjāyidaṃ [sattapaṇṇissidaṃ (sī.)] phalaṃ.
30. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
31. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
32. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā sattapaṇṇiyo thero imā gāthāyo abhāsitthāti;

sattapaṇṇiyattherassāpadānaṃ pañcamaṃ;