6. Gandhamuṭṭhiyatthera-apadānaṃ
33. [Idha gāthāddhaṃ ūnaṃ viya dissati] “citake karīyamāne, nānāgandhe samāhate;
pasannacitto sumano, gandhamuṭṭhimapūjayiṃ.
34. “Satasahassito kappe, citakaṃ yaṃ apūjayiṃ;
duggatiṃ nābhijānāmi, citapūjāyidaṃ phalaṃ.
35. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo; 36. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ; 37. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”; itthaṃ sudaṃ āyasmā gandhamuṭṭhiyo thero imā gāthāyo abhāsitthāti;
gandhamuṭṭhiyattherassāpadānaṃ chaṭṭhaṃ;