7. Citakapūjakatthera-apadānaṃ
38. “Parinibbute bhagavati, jalajuttamanāmake;
āropitamhi citake, sālapupphamapūjayiṃ.
39. “Satasahassito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, citapūjāyidaṃ phalaṃ.
40. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo; 41. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ; 42. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”; itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti;
citakapūjakattherassāpadānaṃ sattamaṃ;