7. Citakapūjakatthera-apadānaṃ

38. “Parinibbute bhagavati, jalajuttamanāmake;
āropitamhi citake, sālapupphamapūjayiṃ.
39. “Satasahassito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, citapūjāyidaṃ phalaṃ.
40. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
41. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
42. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti;

citakapūjakattherassāpadānaṃ sattamaṃ;