10. Kāsumāriphaladāyakatthera-apadānaṃ

53. “Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;
addasaṃ virajaṃ buddhaṃ, lokajeṭṭhaṃ narāsabhaṃ.
54. “Pasannacitto sumano, sire katvāna añjaliṃ;
kāsumāriphalaṃ gayha, buddhaseṭṭhassadāsahaṃ.
55. “Ekattiṃse ito kappe, yaṃ phalamadadiṃ ahaṃ;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
56. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
57. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
58. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā kāsumāriphaladāyako thero imā gāthāyo abhāsitthāti;

kāsumāriphaladāyakattherassāpadānaṃ dasamaṃ;

bodhivandanavaggo aṭṭhatiṃsatimo;

tassuddānaṃ–
bodhi pāṭali uppalī, paṭṭi ca sattapaṇṇiyo;
gandhamuṭṭhi ca citako, tālaṃ sumanadāmako;
kāsumāriphalī ceva, gāthā ekūnasaṭṭhikā.