39. Avaṭaphalavaggo

1. Avaṭaphaladāyakatthera-apadānaṃ

1. “Sataraṃsi nāma bhagavā, sayambhū aparājito;
vivekakāmo sambuddho, gocarāyābhinikkhami.
2. “Phalahattho ahaṃ disvā, upagacchiṃ narāsabhaṃ;
pasannacitto sumano, avaṭaṃ [avaṇṭaṃ (sī.), ambaṭaṃ (syā.)] adadiṃ phalaṃ.
3. “Catunnavutito kappe, yaṃ phalamadadiṃ ahaṃ;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
4. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
5. “Svāgataṃ vata me āsi, mama buddhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
6. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā avaṭaphaladāyako thero imā gāthāyo abhāsitthāti.

Avaṭaphaladāyakattherassāpadānaṃ paṭhamaṃ.