2. Labujadāyakatthera-apadānaṃ
7. “Nagare bandhumatiyā, āsiṃ ārāmiko tadā;
addasaṃ virajaṃ buddhaṃ, gacchantaṃ anilañjase.
8. “Labujassa phalaṃ gayha, buddhaseṭṭhassadāsahaṃ;
ākāse ṭhitako santo, paṭigaṇhi mahāyaso.
9. “Vittisañjananaṃ mayhaṃ, diṭṭhadhammasukhāvahaṃ;
phalaṃ buddhassa datvāna, vippasannena cetasā.
10. “Adhigacchiṃ tadā pītiṃ, vipulañca sukhuttamaṃ;
uppajjateva ratanaṃ, nibbattassa tahiṃ tahiṃ.
11. “Ekanavutito kappe, yaṃ phalamadadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
12. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo; 13. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ; 14. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”; itthaṃ sudaṃ āyasmā labujadāyako thero imā gāthāyo abhāsitthāti;
labujadāyakattherassāpadānaṃ dutiyaṃ;