7. Kadaliphaladāyakatthera-apadānaṃ
37. “Kaṇikāraṃva jalitaṃ, puṇṇamāyeva [puṇṇamāseva (sī. ka.)] candimaṃ;
jalantaṃ dīparukkhaṃva, addasaṃ lokanāyakaṃ.
38. “Kadaliphalaṃ paggayha, adāsiṃ satthuno ahaṃ;
pasannacitto sumano, vanditvāna apakkamiṃ.
39. “Ekattiṃse ito kappe, yaṃ phalamadadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
40. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo; 41. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ; 42. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”; itthaṃ sudaṃ āyasmā kadaliphaladāyako thero imā gāthāyo abhāsitthāti;
kadaliphaladāyakattherassāpadānaṃ sattamaṃ;