7. Kadaliphaladāyakatthera-apadānaṃ

37. “Kaṇikāraṃva jalitaṃ, puṇṇamāyeva [puṇṇamāseva (sī. ka.)] candimaṃ;
jalantaṃ dīparukkhaṃva, addasaṃ lokanāyakaṃ.
38. “Kadaliphalaṃ paggayha, adāsiṃ satthuno ahaṃ;
pasannacitto sumano, vanditvāna apakkamiṃ.
39. “Ekattiṃse ito kappe, yaṃ phalamadadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
40. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
41. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
42. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā kadaliphaladāyako thero imā gāthāyo abhāsitthāti;

kadaliphaladāyakattherassāpadānaṃ sattamaṃ;