8. Panasaphaladāyakatthera-apadānaṃ

43. “Ajjuno nāma sambuddho, himavante vasī tadā;
caraṇena ca sampanno, samādhikusalo muni.
44. “Kumbhamattaṃ gahetvāna, panasaṃ jīvajīvakaṃ [devagandhikaṃ (41 vagge, 5 apadāne)];
chattapaṇṇe ṭhapetvāna, adāsiṃ satthuno ahaṃ.
45. “Ekattiṃse ito kappe, yaṃ phalamadadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
46. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
47. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
48. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā panasaphaladāyako thero imā gāthāyo abhāsitthāti;

panasaphaladāyakattherassāpadānaṃ aṭṭhamaṃ;