9. Soṇakoṭivīsatthera-apadānaṃ

49. “Vipassino pāvacane, ekaṃ leṇaṃ mayā kataṃ;
cātuddisassa saṅghassa, bandhumārājadhāniyā.
50. “Dussehi bhūmiṃ leṇassa, santharitvā pariccajiṃ;
udaggacitto sumano, akāsiṃ paṇidhiṃ tadā.
51. “Ārādhayeyyaṃ sambuddhaṃ, pabbajjañca labheyyahaṃ;
anuttarañca nibbānaṃ, phuseyyaṃ santimuttamaṃ.
52. “Teneva sukkamūlena, kappe [kappaṃ (sī.), kappa (ka.)] navuti saṃsariṃ;
devabhūto manusso ca, katapuñño virocahaṃ.
53. “Tato kammāvasesena, idha pacchimake bhave;
campāyaṃ aggaseṭṭhissa, jātomhi ekaputtako.
54. “Jātamattassa me sutvā, pitu chando ayaṃ ahu;
dadāmahaṃ kumārassa, vīsakoṭī anūnakā.
55. “Caturaṅgulā ca me lomā, jātā pādatale ubho;
sukhumā mudusamphassā, tūlāpicusamā subhā.
56. “Atītā navuti kappā, ayaṃ eko ca uttari;
nābhijānāmi nikkhitte, pāde bhūmyā asanthate.
57. “Ārādhito me sambuddho, pabbajiṃ anagāriyaṃ;
arahattañca me pattaṃ, sītibhūtomhi nibbuto.
58. “Aggo āraddhavīriyānaṃ, niddiṭṭho sabbadassinā;
khīṇāsavomhi arahā, chaḷabhiñño mahiddhiko.
59. “Ekanavutito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, leṇadānassidaṃ phalaṃ.
60. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
61. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
62. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
63. “thero koṭivīso [koṭiviso (syā. ka.), koḷiviso (aññaṭṭhānesu)] soṇo, bhikkhusaṅghassa aggato;
pañhaṃ puṭṭho viyākāsi, anotatte mahāsare”ti.
Itthaṃ sudaṃ āyasmā soṇo koṭivīso thero imā gāthāyo abhāsitthāti.

Soṇakoṭivīsattherassāpadānaṃ navamaṃ.