40. Pilindavacchavaggo

1. Pilindavacchatthera-apadānaṃ

1. “Nagare haṃsavatiyā, āsiṃ dovāriko ahaṃ;
akkhobhaṃ amitaṃ bhogaṃ, ghare sannicitaṃ mama.
2. “Rahogato nisīditvā, pahaṃsitvāna mānasaṃ [sampahaṃsitva mānasaṃ (sī.)];
nisajja pāsādavare, evaṃ cintesahaṃ tadā.

(Cintanākāro)

3. “‘Bahū medhigatā bhogā, phītaṃ antepuraṃ mama;
rājāpi [rājisi (ka.)] sannimantesi, ānando pathavissaro.
4. “‘Ayañca buddho uppanno, adhiccuppattiko muni;
saṃvijjanti ca me bhogā, dānaṃ dassāmi satthuno.
5. “‘Padumena rājaputtena, dinnaṃ dānavaraṃ jine;
hatthināge ca pallaṅke, apassenañcanappakaṃ.
6. “‘Ahampi dānaṃ dassāmi, saṅghe gaṇavaruttame;
adinnapubbamaññesaṃ, bhavissaṃ ādikammiko.
7. “‘Cintetvāhaṃ bahuvidhaṃ, yāge yassa sukhaṃphalaṃ;
parikkhāradānamaddakkhiṃ, mama saṅkappapūraṇaṃ.
8. “‘Parikkhārāni dassāmi, saṅghe gaṇavaruttame;
adinnapubbamaññesaṃ, bhavissaṃ ādikammiko’.

(Dānavatthusampādanaṃ)

9. “Naḷakāre upāgamma, chattaṃ kāresi tāvade;
chattasatasahassāni, ekato sannipātayiṃ.
10. “Dussasatasahassāni, ekato sannipātayiṃ;
pattasatasahassāni, ekato sannipātayiṃ.
11. “Vāsiyo satthake cāpi, sūciyo nakhachedane;
heṭṭhāchatte ṭhapāpesiṃ, kāretvā tadanucchave.
12. “Vidhūpane tālavaṇṭe, morahatthe ca cāmare;
parissāvane teladhāre [teladhare (sī.)], kārayiṃ tadanucchave.
13. “Sūcighare aṃsabaddhe, athopi kāyabandhane;
ādhārake ca sukate, kārayiṃ tadanucchave.
14. “Paribhogabhājane ca, athopi lohathālake;
bhesajje pūrayitvāna, heṭṭhāchatte ṭhapesahaṃ.
15. “Vacaṃ usīraṃ laṭṭhimadhuṃ, pipphalī maricāni ca;
harītakiṃ siṅgīveraṃ, sabbaṃ pūresi bhājane.
16. “Upāhanā pādukāyo, atho udakapuñchane;
kattaradaṇḍe sukate, kārayiṃ tadanucchave.
17. “Osadhañjananāḷī ca [osadhaṃ añjanāpica (syā.)], salākā dhammakuttarā;
kuñcikā pañcavaṇṇehi, sibbite kuñcikāghare.
18. “Āyoge dhūmanette ca, athopi dīpadhārake;
tumbake ca karaṇḍe ca, kārayiṃ tadanucchave.
19. “Saṇḍāse pipphale ceva, athopi malahārake;
bhesajjathavike ceva, kārayiṃ tadanucchave.
20. “Āsandiyo pīṭhake ca, pallaṅke caturomaye;
tadanucchave kārayitvā, heṭṭhāchatte ṭhapesahaṃ.
21. “Uṇṇābhisī tūlabhisī, athopi pīṭhikābhisī [pīṭhakābhisī (syā. ka.)];
bimbohane [bibbohane (syā. ka.)] ca sukate, kārayiṃ tadanucchave.
22. “Kuruvinde madhusitthe, telaṃ hatthappatāpakaṃ;
sipāṭiphalake sucī, mañcaṃ attharaṇena ca.
23. “Senāsane pādapuñche, sayanāsanadaṇḍake;
dantapoṇe ca āṭalī [kathaliṃ (syā.)], sīsālepanagandhake.
24. “Araṇī phalapīṭhe [palālapīṭhe (sī.)] ca, pattapidhānathālake;
udakassa kaṭacchū ca, cuṇṇakaṃ rajanambaṇaṃ [rajanammaṇaṃ (sī.)].
25. “Sammajjanaṃ [sammuñjanaṃ (syā.), sammajjaniṃ, sammuñjaniṃ (?)] Udapattaṃ, tathā vassikasāṭikaṃ;
nisīdanaṃ kaṇḍucchādi, atha antaravāsakaṃ.
26. “Uttarāsaṅgasaṅghāṭī, natthukaṃ mukhasodhanaṃ;
biḷaṅgaloṇaṃ pahūtañca [loṇabhūtañca (ka.)], madhuñca dadhipānakaṃ.
27. “Dhūpaṃ [dhūmaṃ (ka.)] sitthaṃ pilotiñca, mukhapuñchanasuttakaṃ;
dātabbaṃ nāma yaṃ atthi, yañca kappati satthuno.
28. “Sabbametaṃ samānetvā, ānandaṃ upasaṅkamiṃ;
upasaṅkamma rājānaṃ, janetāraṃ mahesino [mahesinaṃ (sī.), mahāyasaṃ (syā.), mahissaraṃ (ka.)];
sirasā abhivādetvā, idaṃ vacanamabraviṃ.

(Dānokāsayācanā)

29. “‘Ekato jātasaṃvaddhā, ubhinnaṃ ekato manaṃ [yaso (syā.), mano (?)];
Sādhāraṇā sukhadukkhe, ubho ca anuvattakā.
30. “‘Atthi cetasikaṃ dukkhaṃ, tavādheyyaṃ arindama;
yadi sakkosi taṃ dukkhaṃ, vinodeyyāsi khattiya.
31. “‘Tava dukkhaṃ mama dukkhaṃ, ubhinnaṃ ekato mano [manaṃ (sī. syā.)];
niṭṭhitanti vijānāhi, mamādheyyaṃ sace tuvaṃ.
32. “‘Jānāhi kho mahārāja, dukkhaṃ me dubbinodayaṃ;
pahu samāno gajjasu, ekaṃ te duccajaṃ varaṃ.
33. “‘Yāvatā vijite atthi, yāvatā mama jīvitaṃ;
etehi yadi te attho, dassāmi avikampito.
34. “‘Gajjitaṃ kho tayā deva, micchā taṃ bahu gajjitaṃ;
jānissāmi tuvaṃ ajja, sabbadhamme [saccadhamme (?)] Patiṭṭhitaṃ.
35. “‘Atibāḷhaṃ nipīḷesi, dadamānassa me sato;
kiṃ te me pīḷitenattho, patthitaṃ te kathehi me.
36. “‘Icchāmahaṃ mahārāja, buddhaseṭṭhaṃ anuttaraṃ;
bhojayissāmi sambuddhaṃ, vajjaṃ [vañcuṃ (?)] Me māhu jīvitaṃ.
37. “‘Aññaṃ tehaṃ varaṃ dammi, mā yācittho tathāgataṃ [ayācito tathāgato (syā. ka.)];
adeyyo kassaci buddho, maṇi jotiraso yathā.
38. “‘Nanu te gajjitaṃ deva, yāva jīvitamattano [vijitamatthitaṃ (ka.), jīvitamatthikaṃ (syā.)];
jīvitaṃ [vijitaṃ (ka.)] dadamānena, yuttaṃ dātuṃ tathāgataṃ.
39. “‘Ṭhapanīyo mahāvīro, adeyyo kassaci jino;
na me paṭissuto buddho, varassu amitaṃ dhanaṃ.
40. “‘Vinicchayaṃ pāpuṇāma, pucchissāma vinicchaye;
yathāsaṇṭhaṃ [yathāsantaṃ (sī.)] kathessanti, paṭipucchāma taṃ tathā.
41. “‘Rañño hatthe gahetvāna, agamāsiṃ vinicchayaṃ;
purato akkhadassānaṃ, idaṃ vacanamabraviṃ.
42. “‘Suṇantu me akkhadassā, rājā varamadāsi me;
na kiñci ṭhapayitvāna, jīvitampi [vijitaṃpi (ka.)] pavārayi.
43. “‘Tassa me varadinnassa, buddhaseṭṭhaṃ variṃ ahaṃ;
sudinno hoti me buddho, chindatha saṃsayaṃ mama.
44. “‘Sossāma tava vacanaṃ, bhūmipālassa rājino;
ubhinnaṃ vacanaṃ sutvā, chindissāmettha saṃsayaṃ.
45. “‘Sabbaṃ deva tayā dinnaṃ, imassa sabbagāhikaṃ [sabbagāhitaṃ (syā. ka.)];
na kiñci ṭhapayitvāna, jīvitampi pavārayi.
46. “‘Kicchappattova hutvāna, yācī varamanuttaraṃ [yāvajīvamanuttaraṃ (syā. ka.)];
imaṃ sudukkhitaṃ ñatvā, adāsiṃ sabbagāhikaṃ.
47. “‘Parājayo tuvaṃ [tavaṃ (sī.)] deva, assa deyyo tathāgato;
ubhinnaṃ saṃsayo chinno, yathāsaṇṭhamhi [yathāsantamhi (sī.)] tiṭṭhatha.
48. “‘Rājā tattheva ṭhatvāna, akkhadassetadabravi;
sammā mayhampi deyyātha, puna buddhaṃ labhāmahaṃ.
49. “‘Pūretvā tava saṅkappaṃ, bhojayitvā tathāgataṃ;
puna deyyāsi [deyyātha (ka.)] sambuddhaṃ, ānandassa yasassino’.

(Nimantanakathā)

50. “Akkhadassebhivādetvā, ānandañcāpi khattiyaṃ;
tuṭṭho pamudito hutvā, sambuddhamupasaṅkamiṃ.
51. “Upasaṅkamma sambuddhaṃ, oghatiṇṇamanāsavaṃ;
sirasā abhivādetvā, idaṃ vacanamabraviṃ.
52. ‘Vasīsatasahassehi adhivāsehi cakkhuma;
hāsayanto mama cittaṃ, nivesanamupehi me’.
53. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
mama saṅkappamaññāya, adhivāsesi cakkhumā.
54. “Adhivāsanamaññāya, abhivādiya satthuno;
haṭṭho udaggacittohaṃ, nivesanamupāgamiṃ.

(Dānapaṭiyādanaṃ)

55. “Mittāmacce samānetvā, idaṃ vacanamabraviṃ;
‘sudullabho mayā laddho, maṇi jotiraso yathā.
56. “‘Kena taṃ pūjayissāma, appameyyo anūpamo;
atulo asamo dhīro, jino appaṭipuggalo.
57. “‘Tathāsamasamo ceva, adutiyo narāsabho;
dukkaraṃ adhikārañhi, buddhānucchavikaṃ mayā.
58. “‘Nānāpupphe samānetvā, karoma pupphamaṇḍapaṃ;
buddhānucchavikaṃ etaṃ, sabbapūjā bhavissati’.
59. “Uppalaṃ padumaṃ vāpi, vassikaṃ adhimuttakaṃ [atimuttakaṃ (?)];
Campakaṃ [candanaṃ (ka.)] nāgapupphañca, maṇḍapaṃ kārayiṃ ahaṃ.
60. “Satāsanasahassāni, chattacchāyāya paññapiṃ;
pacchimaṃ āsanaṃ mayhaṃ, adhikaṃ satamagghati.
61. “Satāsanasahassāni, chattacchāyāya paññapiṃ;
paṭiyādetvā annapānaṃ, kālaṃ ārocayiṃ ahaṃ.
62. “Ārocitamhi kālamhi, padumuttaro mahāmuni;
vasīsatasahassehi, nivesanamupesi me.
63. “Dhārentaṃ uparicchattaṃ [dhārentamuparicchatte (sī.)], suphullapupphamaṇḍape;
vasīsatasahassehi, nisīdi purisuttamo.
64. “‘Chattasatasahassāni, satasahassamāsanaṃ;
kappiyaṃ anavajjañca, paṭigaṇhāhi cakkhuma’.
65. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
mamaṃ tāretukāmo so, sampaṭicchi mahāmuni.

(Dānakathā)

66. “Bhikkhuno ekamekassa, paccekaṃ pattamadāsahaṃ;
jahiṃsu sumbhakaṃ [pubbakaṃ (sī.), sambhataṃ (syā.), mattikaṃ (?)] Pattaṃ, lohapattaṃ adhārayuṃ.
67. “Sattarattindivaṃ buddho, nisīdi pupphamaṇḍape;
bodhayanto bahū satte, dhammacakkaṃ pavattayi.
68. “Dhammacakkaṃ pavattento, heṭṭhato pupphamaṇḍape;
cullāsītisahassānaṃ dhammābhisamayo ahu.
69. “Sattame divase patte, padumuttaro mahāmuni;
chattacchāyāyamāsīno, imā gāthā abhāsatha.

(Byākaraṇaṃ)

70. “‘Anūnakaṃ dānavaraṃ, yo me pādāsi māṇavo;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
71. “‘Hatthī assā rathā pattī, senā ca caturaṅginī;
parivāressantimaṃ [taṃ (syā.)] niccaṃ, sabbadānassidaṃ phalaṃ.
72. “‘Hatthiyānaṃ assayānaṃ, sivikā sandamānikā;
upaṭṭhissantimaṃ niccaṃ, sabbadānassidaṃ phalaṃ.