73. “‘Saṭṭhi rathasahassāni, sabbālaṅkārabhūsitā;
parivāressantimaṃ niccaṃ, sabbadānassidaṃ phalaṃ.
74. “‘Saṭṭhi tūriyasahassāni, bheriyo samalaṅkatā;
vajjayissantimaṃ niccaṃ, sabbadānassidaṃ phalaṃ.
75. “‘Chaḷāsītisahassāni, nāriyo samalaṅkatā;
vicittavatthābharaṇā, āmukkamaṇikuṇḍalā [āmuttamaṇikuṇḍalā (sī. syā.)].
76. “‘Aḷārapamhā hasulā, susaññā tanumajjhimā;
parivāressantimaṃ niccaṃ, sabbadānassidaṃ phalaṃ.
77. “‘Tiṃsakappasahassāni, devaloke ramissati;
sahassakkhattuṃ devindo, devarajjaṃ karissati.
78. “‘Sahassakkhattuṃ rājā ca, cakkavattī bhavissati;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
79. “‘Devaloke vasantassa, puññakammasamaṅgino;
devalokapariyantaṃ, ratanachattaṃ dharissati.
80. “‘Icchissati yadā chāyaṃ [yadā vāyaṃ (syā. ka.)], chadanaṃ dussapupphajaṃ;
imassa cittamaññāya, nibaddhaṃ chādayissati.
81. “‘Devalokā cavitvāna, sukkamūlena codito;
puññakammena saṃyutto, brahmabandhu bhavissati.
82. “‘Kappasatasahassamhi, okkākakulasambhavo;
gotamo nāma gottena [nāmena (sabbattha) evamuparipi. Aṭṭhathāyaṃ pana pubbe gottenātipadaṃ vaṇṇitaṃ], satthā loke bhavissati.
83. “‘Sabbametaṃ abhiññāya, gotamo sakyapuṅgavo;
bhikkhusaṅghe nisīditvā, etadagge ṭhapessati.
84. “‘Pilindavacchanāmena [pilindivacchanāmena (sī.)], hessati satthusāvako;
devānaṃ asurānañca, gandhabbānañca sakkato.
85. “‘Bhikkhūnaṃ bhikkhunīnañca, gihīnañca tatheva so;
piyo hutvāna sabbesaṃ, viharissatināsavo’.

(Dānānisaṃsakathā)

86. “Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;
sumutto saravegova, kilese jhāpayī mama [jhāpayissati (sī. ka.), jhāpayiṃ ahaṃ (syā.)].
87. “Aho me sukataṃ kammaṃ, puññakkhette anuttare;
yattha kāraṃ karitvāna, pattomhi acalaṃ padaṃ.
88. “Anūnakaṃ dānavaraṃ, adāsi yo [so (ka.)] hi māṇavo;
ādipubbaṅgamo āsi, tassa dānassidaṃ phalaṃ.

(1. Chattānisaṃso)

89. “Chatte ca sugate datvā [chatte sugate datvāna (sī. syā.)], saṅghe gaṇavaruttame;
aṭṭhānisaṃse anubhomi, kammānucchavike mama.
90. “Sītaṃ uṇhaṃ na jānāmi, rajojallaṃ na limpati;
anupaddavo anīti ca, homi apacito sadā.
91. “Sukhumacchaviko homi, visadaṃ hoti mānasaṃ;
chattasatasahassāni, bhave saṃsarato mama.
92. “Sabbālaṅkārayuttāni tassa kammassa vāhasā;
imaṃ jātiṃ ṭhapetvāna, matthake dhārayanti me.
93. “Kasmā [tasmā (syā. ka.)] imāya jātiyā, natthi me chattadhāraṇā;
mama sabbaṃ kataṃ kammaṃ, vimuttichattapattiyā.

(2. Dussānisaṃso)

94. “Dussāni sugate datvā, saṅghe gaṇavaruttame;
aṭṭhānisaṃse anubhomi, kammānucchavike mama.
95. “Suvaṇṇavaṇṇo virajo, sappabhāso patāpavā;
siniddhaṃ hoti me gattaṃ, bhave saṃsarato mama.
96. “Dussasatasahassāni, setā pītā ca lohitā;
dhārenti matthake mayhaṃ, dussadānassidaṃ phalaṃ.
97. “Koseyyakambaliyāni, khomakappāsikāni ca;
sabbattha paṭilabhāmi, tesaṃ nissandato ahaṃ.

(3. Pattānisaṃso)

98. “Patte sugate datvāna, saṅghe gaṇavaruttame;
dasānisaṃse anubhomi, kammānucchavike mama.
99. “Suvaṇṇathāle maṇithāle, rajatepi ca thālake;
lohitaṅgamaye thāle, paribhuñjāmi sabbadā.
100. “Anupaddavo anīti ca, homi apacito sadā;
lābhī annassa pānassa, vatthassa sayanassa ca.
101. “Na vinassanti me bhogā, ṭhitacitto bhavāmahaṃ;
dhammakāmo sadā homi, appakleso anāsavo.
102. “Devaloke manusse vā, anubandhā ime guṇā;
chāyā yathāpi rukkhassa, sabbattha na jahanti maṃ.

(4. Vāsi-ānisaṃso)

103. “Cittabandhanasambaddhā [cittabandhanasampannā (ka.)], sukatā vāsiyo bahū;
datvāna buddhaseṭṭhassa, saṅghassa ca tathevahaṃ.
104. “Aṭṭhānisaṃse anubhomi, kammānucchavike mama;
sūro homavisārī ca, vesārajjesu pāramī.
105. “Dhitivīriyavā homi, paggahītamano sadā;
kilesacchedanaṃ ñāṇaṃ, sukhumaṃ atulaṃ suciṃ;
sabbattha paṭilabhāmi, tassa nissandato ahaṃ.

(5. Satthakānisaṃso)

106. “Akakkase apharuse, sudhote satthake bahū;
pasannacitto datvāna, buddhe saṅghe tatheva ca.
107. “Pañcānisaṃse anubhomi, kammānucchavike mama;
kalyāṇamittaṃ [kalyāṇacittaṃ (sī.)] vīriyaṃ, khantiñca mettasatthakaṃ.
108. “Taṇhāsallassa chinnattā, paññāsatthaṃ anuttaraṃ;
vajirena samaṃ ñāṇaṃ, tesaṃ nissandato labhe.

(6. Sūci-ānisaṃso)

109. “Sūciyo sugate datvā, saṅghe gaṇavaruttame;
pañcānisaṃse anubhomi, kammānucchavike mama.
110. “Na saṃsayo kaṅkhacchedo, abhirūpo ca bhogavā;
tikkhapañño sadā homi, saṃsaranto bhavābhave.
111. “Gambhīraṃ nipuṇaṃ ṭhānaṃ, atthaṃ ñāṇena passayiṃ;
vajiraggasamaṃ ñāṇaṃ, hoti me tamaghātanaṃ.

(7. Nakhacchedanānisaṃso)

112. “Nakhacchedane sugate, datvā saṅghe gaṇuttame;
pañcānisaṃse anubhomi, kammānucchavike mama.
113. “Dāsidāse [dāsidāsa (ka.)] gavasse ca, bhatake nāṭake [ārakkhake (sī.)] bahū;
nhāpite bhattake sūde, sabbattheva labhāmahaṃ.

(8. Vidhūpanatālavaṇṭānisaṃso)

114. “Vidhūpane sugate datvā, tālavaṇṭe ca sobhaṇe;
aṭṭhānisaṃse anubhomi, kammānucchavike mama.
115. “Sītaṃ uṇhaṃ na jānāmi, pariḷāho na vijjati;
darathaṃ nābhijānāmi, cittasantāpanaṃ mama.
116. “Rāgaggi dosamohaggi, mānaggi diṭṭhi-aggi ca;
sabbaggī nibbutā mayhaṃ, tassa nissandato mama.

(9. Morahattha-cāmaraṃ)

117. “Morahatthe cāmariyo, datvā saṅghe gaṇuttame;
upasantakilesohaṃ, viharāmi anaṅgaṇo.

(10. Parissāvana-dhammakaraṃ)

118. “Parissāvane sugate, datvā dhammakaruttame [datvā sukate dhammakuttare (syā. ka.)];
pañcānisaṃse anubhomi, kammānucchavike mama.
119. “Sabbesaṃ samatikkamma, dibbaṃ āyuṃ labhāmahaṃ;
appasayho sadā homi, corapaccatthikehi vā.
120. “Satthena vā visena vā, vihesampi na kubbate;
antarāmaraṇaṃ natthi, tesaṃ nissandato mama.

(11. Teladhārānisaṃso)

121. “Teladhāre sugate datvā, saṅghe gaṇavaruttame;
pañcānisaṃse anubhomi, kammānucchavike mama.
122. “Sucārurūpo subhaddo [sugado (sī.), suvāco (?)], Susamuggatamānaso;
avikkhittamano homi, sabbārakkhehi rakkhito.

(12. Sūcigharānisaṃso)

123. “Sūcighare sugate datvā, saṅghe gaṇavaruttame;
tīṇānisaṃse anubhomi, kammānucchavike mama.
124. “Cetosukhaṃ kāyasukhaṃ, iriyāpathajaṃ sukhaṃ;
ime guṇe paṭilabhe, tassa nissandato ahaṃ.

(13. Aṃsabaddhānisaṃso)

125. “Aṃsabaddhe jine datvā, saṅghe gaṇavaruttame;
tīṇānisaṃse anubhomi, kammānucchavike mama.
126. “Saddhamme gādhaṃ [cetoñāṇaṃ ca (sī.)] vindāmi, sarāmi dutiyaṃ bhavaṃ;
sabbattha succhavī homi, tassa nissandato ahaṃ.

(14. Kāyabandhanānisaṃso)

127. “Kāyabandhe jine datvā, saṅghe gaṇavaruttame;
chānisaṃse anubhomi, kammānucchavike mama.
128. “Samādhīsu na kampāmi, vasī homi samādhisu;
abhejjapariso homi, ādeyyavacano sadā.
129. “Upaṭṭhitasati homi, tāso mayhaṃ na vijjati;
devaloke manusse vā, anubandhā ime guṇā.

(15. Ādhārakānisaṃso)

130. “Ādhārake jine datvā, saṅghe gaṇavaruttame;
pañcavaṇṇehi dāyādo [pañcavaṇṇe bhayābhāvo (syā.)], acalo homi kenaci.
131. “Ye keci me sutā dhammā, satiñāṇappabodhanā;
dhatā [ṭhitā (ka.)] me na vinassanti, bhavanti suvinicchitā.

(16. Bhājanānisaṃso)

132. “Bhājane paribhoge ca, datvā buddhe gaṇuttame;
tīṇānisaṃse anubhomi, kammānucchavike mama.
133. “Soṇṇamaye maṇimaye, athopi phalikāmaye;
lohitaṅgamaye ceva, labhāmi bhājane ahaṃ.
134. “Bhariyā dāsadāsī [sabbatthapi evameva dissati] ca, hatthissarathapattike;
itthī patibbatā ceva, paribhogāni sabbadā.
135. “Vijjā mantapade ceva, vividhe āgame bahū;
sabbaṃ sippaṃ nisāmemi, paribhogāni sabbadā.

(17. Thālakānisaṃso)

136. “Thālake sugate datvā, saṅghe gaṇavaruttame;
tīṇānisaṃse anubhomi, kammānucchavike mama.
137. “Soṇṇamaye maṇimaye, athopi phalikāmaye;
lohitaṅgamaye ceva, labhāmi thālake ahaṃ.
138. “Asatthake [asatthake (sī.), assaṭṭhake (syā.)] phalamaye, atho pokkharapattake;
madhupānakasaṅkhe ca, labhāmi thālake ahaṃ.
139. “Vatte guṇe paṭipatti, ācārakiriyāsu ca;
ime guṇe paṭilabhe, tassa nissandato ahaṃ.

(18. Bhesajjānisaṃso)

140. “Bhesajjaṃ sugate datvā, saṅghe gaṇavaruttame;
dasānisaṃse anubhomi, kammānucchavike mama.
141. “Āyuvā balavā dhīro, vaṇṇavā yasavā sukhī;
anupaddavo anīti ca, homi apacito sadā;
na me piyaviyogatthi, tassa nissandato mama.

(19. Upāhanānisaṃso)

142. “Upāhane jine datvā, saṅghe gaṇavaruttame;
tīṇānisaṃse anubhomi, kammānucchavike mama.