143. “Hatthiyānaṃ assayānaṃ, sivikā sandamānikā;
saṭṭhisatasahassāni, parivārenti maṃ sadā.
144. “Maṇimayā tambamayā [kambalikā (sī. ka.)], soṇṇarajatapādukā;
nibbattanti paduddhāre, bhave saṃsarato mama.
145. “Niyāmaṃ sati dhāvanti [niyamaṃ paṭidhāvantī (sī.), niyāmaṃ paṭidhāvanti (syā.)], āgu-ācārasodhanaṃ [ācāraguṇasodhanaṃ (sī. syā.)];
ime guṇe paṭilabhe, tassa nissandato ahaṃ.

(20. Pādukānisaṃso)

146. “Pāduke sugate datvā, saṅghe gaṇavaruttame;
iddhipādukamāruyha, viharāmi yadicchakaṃ.

(21. Udakapuñchanānisaṃso)

147. “Udakapucchanacoḷe datvā buddhe gaṇuttame;
pañcānisaṃse anubhomi, kammānucchavike mama.
148. “Suvaṇṇavaṇṇo virajo, sappabhāso patāpavā;
siniddhaṃ hoti me gattaṃ, rajojallaṃ na limpati.
Ime guṇe paṭilabhe, tassa nissandato ahaṃ.

(22. Kattaradaṇḍānisaṃso)

149. “Kattaradaṇḍe sugate, datvā saṅghe gaṇuttame;
chānisaṃse anubhomi, kammānucchavike mama.
150. “Puttā mayhaṃ bahū honti, tāso mayhaṃ na vijjati;
appasayho sadā homi, sabbārakkhehi rakkhito;
khalitampi [khalitaṃ maṃ (sī. ka.)] na jānāmi, abhantaṃ mānasaṃ mama.

(23. Osadhañjanānisaṃso)

151. “Osadhaṃ añjanaṃ datvā, buddhe saṅghe gaṇuttame;
aṭṭhānisaṃse anubhomi, kammānucchavike mama.
152. “Visālanayano homi, setapīto ca lohito;
anāvilapasannakkho, sabbarogavivajjito.
153. “Labhāmi dibbanayanaṃ, paññācakkhuṃ anuttaraṃ;
ime guṇe paṭilabhe, tassa nissandato ahaṃ.

(24. Kuñcikānisaṃso)

154. “Kuñcike sugate datvā, saṅghe gaṇavaruttame;
dhammadvāravivaraṇaṃ, labhāmi ñāṇakuñcikaṃ.

(25. Kuñcikāgharānisaṃso)

155. “Kuñcikānaṃ ghare datvā, buddhe saṅghe gaṇuttame;
dvānisaṃse anubhomi, kammānucchavike mama;
appakodho anāyāso, saṃsaranto bhave ahaṃ.

(26. Āyogānisaṃso)

156. “Āyoge sugate datvā, saṅghe gaṇavaruttame;
pañcānisaṃse anubhomi, kammānucchavike mama.
157. “Samādhīsu na kampāmi, vasī homi samādhisu;
abhejjapariso homi, ādeyyavacano sadā;
jāyati bhogasampatti, bhave saṃsarato mama.

(27. Dhūmanettānisaṃso)

158. “Dhūmanette jine datvā, saṅghe gaṇavaruttame;
tīṇānisaṃse anubhomi, kammānucchavike mama.
159. “Sati me ujukā hoti, susambandhā ca nhāravo;
labhāmi dibbanayanaṃ [dibbasayanaṃ (syā.)], tassa nissandato ahaṃ.

(28. Dīpadhārānisaṃso)

160. “Dīpadhāre [dīpaṭṭhāne (sī.), dīpadāne (syā.), dīpaṭṭhāpe (ka.)] jine datvā, saṅghe gaṇavaruttame;
tīṇānisaṃse anubhomi, kammānucchavike mama.
161. “Jātimā aṅgasampanno, paññavā buddhasammato [buddhisammato (sī. ka.)];
ime guṇe paṭilabhe, tassa nissandato ahaṃ.

(29. Tumbaka-karaṇḍo)

162. “Tumbake ca karaṇḍe ca, datvā buddhe gaṇuttame;
dasānisaṃse anubhomi, kammānucchavike mama.
163. “Sugutto [sadāgutto (sī. syā.) saṃgutto (ka.)] sukhasamaṅgī, mahāyaso tathāgati;
vipattivigato [vibhattigatto (syā.)] sukhumālo, sabbītiparivajjito.
164. “Vipule ca guṇe lābhī, samāva calanā mama;
suvivajjita-ubbego, tumbake ca karaṇḍake.
165. “Labhāmi caturo vaṇṇe, hatthissaratanāni ca;
tāni me na vinassanti, tumbadāne idaṃ phalaṃ.

(30. Malaharaṇānisaṃso)

166. “Malaharaṇiyo [añjananāḷiyo (sī.), hatthalilaṅgake (syā. pī.), hatthalilaṅgate (ka.)] datvā, buddhe saṅghe gaṇuttame;
pañcānisaṃse anubhomi, kammānucchavike mama.
167. “Sabbalakkhaṇasampanno, āyupaññāsamāhito;
sabbāyāsavinimutto, kāyo me hoti sabbadā.

(31. Pipphalānisaṃso)

168. “Taṇudhāre sunisite, saṅghe datvāna pipphale;
kilesakantanaṃ ñāṇaṃ, labhāmi atulaṃ suciṃ.

(32. Bhaṇḍāsānisaṃso)

169. “Saṇḍāse sugate datvā, saṅghe gaṇavaruttame;
kilesabhañjanaṃ [kilesaluñcanaṃ (sī. syā. pī.)] ñāṇaṃ, labhāmi atulaṃ suciṃ.

(33. Natthukānisaṃso)

170. “Natthuke [thavike (?) Bhesajjathaviketi hi pubbe vuttaṃ] sugate datvā, saṅghe gaṇavaruttame;
aṭṭhānisaṃse anubhomi, kammānucchavike mama.
171. “Saddhaṃ sīlaṃ hiriñcāpi, atha ottappiyaṃ guṇaṃ;
sutaṃ cāgañca khantiñca, paññaṃ me aṭṭhamaṃ guṇaṃ.

(34. Pīṭhakānisaṃso)

172. “Pīṭhake sugate datvā, saṅghe gaṇavaruttame;
pañcānisaṃse anubhomi, kammānucchavike mama.
173. “Ucce kule pajāyāmi, mahābhogo bhavāmahaṃ;
sabbe maṃ apacāyanti, kitti abbhuggatā mama.
174. “Kappasatasahassāni, pallaṅkā caturassakā;
parivārenti maṃ niccaṃ, saṃvibhāgarato ahaṃ.

(35. Bhisi-ānisaṃso)

175. “Bhisiyo sugate datvā, saṅghe gaṇavaruttame;
chānisaṃse anubhomi, kammānucchavike mama.
176. “Samasugattopacito, muduko cārudassano;
labhāmi ñāṇaparivāraṃ, bhisidānassidaṃ phalaṃ.
177. “Tūlikā vikatikāyo, kaṭṭissā [kaṭṭhissā (sī.), kuṭṭakā (ka.)] cittakā bahū;
varapotthake kambale ca, labhāmi vividhe ahaṃ.
178. “Pāvārike ca muduke, mudukājinaveṇiyo;
labhāmi vividhatthāre [vividhaṭṭhāne (syā. ka.)], bhisidānassidaṃ phalaṃ.
179. “Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;
atuccho jhānamañcomhi, bhisidānassidaṃ phalaṃ.

(36. Bibbohanānisaṃso)

180. “Bibbohane jine datvā, saṅghe gaṇavaruttame;
chānisaṃse anubhomi, kammānucchavike mama.
181. “Uṇṇike padumake ca, atho lohitacandane;
bibbohane upādhemi, uttamaṅgaṃ sadā mama.
182. “Aṭṭhaṅgike maggavare, sāmaññe caturo phale;
tesu ñāṇaṃ uppādetvā [upanetvā (sī.)], vihare niccakālikaṃ.
183. “Dāne dame saṃyame ca, appamaññāsu rūpisu;
tesu ñāṇaṃ uppādetvā [upanetvā (sī.)], vihare sabbakālikaṃ.
184. “Vatte guṇe paṭipatti, ācārakiriyāsu ca;
tesu ñāṇaṃ uppādetvā [ñāṇaṃ upadahitvāna (sī.)], vihare sabbadā ahaṃ.
185. “Caṅkame vā padhāne vā, vīriye bodhipakkhiye;
tesu ñāṇaṃ uppādetvā, viharāmi yadicchakaṃ.
186. “Sīlaṃ samādhi paññā ca, vimutti ca anuttarā;
tesu ñāṇaṃ uppādetvā [ñāṇaṃ upadahitvāna (sī.)], viharāmi sukhaṃ ahaṃ.

(37. Phalapīṭhānisaṃso)

187. “Phalapīṭhe [palālapīṭṭhe (sī.)] jine datvā, saṅghe gaṇavaruttame;
dvānisaṃse anubhomi, kammānucchavike mama.
188. “Soṇṇamaye maṇimaye, dantasāramaye bahū;
pallaṅkaseṭṭhe vindāmi, phalapīṭhassidaṃ phalaṃ.

(38. Pādapīṭhānisaṃso)

189. “Pādapīṭhe jine datvā, saṅghe gaṇavaruttame;
dvānisaṃse anubhomi, kammānucchavike mama;
labhāmi bahuke yāne, pādapīṭhassidaṃ phalaṃ.
190. “Dāsī dāsā ca bhariyā, ye caññe anujīvino;
sammā paricarante maṃ, pādapīṭhassidaṃ phalaṃ.

(39. Telabbhañjanānisaṃso)

191. “Tela-abbhañjane [telānabbhañjane (sī.)] datvā, saṅghe gaṇavaruttame;
pañcānisaṃse anubhomi, kammānucchavike mama.
192. “Abyādhitā rūpavatā, khippaṃ dhammanisantitā;
lābhitā annapānassa, āyupañcamakaṃ mama.

(40. Sappitelānisaṃso)

193. “Sappitelañca datvāna, saṅghe gaṇavaruttame;
pañcānisaṃse anubhomi, kammānucchavike mama.
194. “Thāmavā rūpasampanno, pahaṭṭhatanujo sadā;
abyādhi visado homi, sappitelassidaṃ phalaṃ.

(41. Mukhasodhanakānisaṃso)

195. “Mukhasodhanakaṃ datvā, buddhe saṅghe gaṇuttame;
pañcānisaṃse anubhomi, kammānucchavike mama.
196. “Visuddhakaṇṭho madhurassaro, kāsasāsavivajjito;
uppalagandho mukhato, upavāyati me sadā.

(42. Dadhi-ānisaṃso)

197. “Dadhiṃ datvāna sampannaṃ, buddhe saṅghe gaṇuttame;
bhuñjāmi amataṃ bhattaṃ [vittaṃ (sī. ka.)], varaṃ kāyagatāsatiṃ.

(43. Madhu-ānisaṃso)

198. “Vaṇṇagandharasopetaṃ, madhuṃ datvā jine gaṇe;
anūpamaṃ atuliyaṃ, pive muttirasaṃ ahaṃ.

(44.Rasānisaṃso)

199. “Yathābhūtaṃ rasaṃ datvā, buddhe saṅghe gaṇuttame;
caturo phale anubhomi, kammānucchavike mama.

(45. Annapānānisaṃso)

200. “Annaṃ pānañca datvāna, buddhe saṅghe gaṇuttame;
dasānisaṃse anubhomi, kammānucchavike mama.
201. “Āyuvā balavā dhīro, vaṇṇavā yasavā sukhī;
lābhī annassa pānassa, sūro paññāṇavā sadā;
ime guṇe paṭilabhe, saṃsaranto bhave ahaṃ.

(46. Dhūpānisaṃso)

202. “Dhūpaṃ [dhūmaṃ (sī. ka.)] datvāna sugate, saṅghe gaṇavaruttame;
dasānisaṃse anubhomi, kammānucchavike mama.
203. “Sugandhadeho yasavā, sīghapañño ca kittimā;
tikkhapañño bhūripañño, hāsagambhīrapaññavā.
204. “Vepullajavanapañño saṃsaranto bhavābhave;
tasseva vāhasā dāni, patto santisukhaṃ sivaṃ.

(Sādhāraṇānisaṃso)

205. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
206. “Svāgataṃ vata me āsi, mama buddhassa santike [buddhaseṭṭhassa santike (?) Evamuparipi; etadeva hi upālittherāpadānaṭṭhakathāyaṃ vaṇṇitaṃ];
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
207. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā pilindavaccho thero imā gāthāyo abhāsitthāti.

Pilindavacchattherassāpadānaṃ paṭhamaṃ.