2. Selatthera-apadānaṃ

208. “Nagare haṃsavatiyā, vīthisāmī ahosahaṃ;
mama ñātī samānetvā, idaṃ vacanamabraviṃ.
209. “‘Buddho loke samuppanno, puññakkhetto anuttaro [puññakkhettaṃ anuttaraṃ (sī.)];
āsi so [āsīso (sī.), ādhāro (pī.)] sabbalokassa, āhutīnaṃ paṭiggaho.
210. “‘Khattiyā negamā ceva, mahāsālā ca brāhmaṇā;
pasannacittā sumanā, pūgadhammaṃ akaṃsu te.
211. “‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;
pasannacittā sumanā, pūgadhammaṃ akaṃsu te.
212. “‘Uggā ca rājaputtā ca, vesiyānā ca brāhmaṇā;
pasannacittā sumanā, pūgadhammaṃ akaṃsu te.
213. “‘Āḷārikā kappakā [āḷārikā ca sūdā (syā.)] ca, nhāpakā mālakārakā;
pasannacittā sumanā, pūgadhammaṃ akaṃsu te.
214. “‘Rajakā pesakārā ca, cammakārā ca nhāpitā;
pasannacittā sumanā, pūgadhammaṃ akaṃsu te.
215. “‘Usukārā bhamakārā, cammakārā ca tacchakā;
pasannacittā sumanā, pūgadhammaṃ akaṃsu te.
216. “‘Kammārā soṇṇakārā ca, tipulohakarā tathā;
pasannacittā sumanā, pūgadhammaṃ akaṃsu te.
217. “‘Bhatakā ceṭakā ceva, dāsakammakarā bahū;
yathāsakena thāmena, pūgadhammaṃ akaṃsu te.
218. “‘Udahārā kaṭṭhahārā, kassakā tiṇahārakā;
yathāsakena thāmena, pūgadhammaṃ akaṃsu te.
219. “‘Pupphikā mālikā ceva, paṇṇikā phalahārakā;
yathāsakena thāmena, pūgadhammaṃ akaṃsu te.
220. “‘Gaṇikā kumbhadāsī ca, pūvikā [sūpikā (ka.)] macchikāpi ca;
yathāsakena thāmena, pūgadhammaṃ akaṃsu te.
221. “‘Etha sabbe samāgantvā, gaṇaṃ bandhāma ekato;
adhikāraṃ karissāma, puññakkhette anuttare’.
222. “Te me sutvāna vacanaṃ, gaṇaṃ bandhiṃsu tāvade;
upaṭṭhānasālaṃ sukataṃ, bhikkhusaṅghassa kārayuṃ.
223. “Niṭṭhāpetvāna taṃ sālaṃ, udaggo tuṭṭhamānaso;
pareto tehi sabbehi, sambuddhamupasaṅkamiṃ.
224. “Upasaṅkamma sambuddhaṃ, lokanāthaṃ narāsabhaṃ;
vanditvā satthuno pāde, idaṃ vacanamabraviṃ.
225. “‘Ime tīṇi satā vīra, purisā ekato gaṇā;
upaṭṭhānasālaṃ sukataṃ, niyyādenti [niyyātenti (sī.)] tuvaṃ [tavaṃ (sī.), tava (syā.)] muni’.
226. “Bhikkhusaṅghassa purato, sampaṭicchatva cakkhumā;
tiṇṇaṃ satānaṃ purato, imā gāthā abhāsatha.
227. “‘Tisatāpi ca jeṭṭho ca, anuvattiṃsu ekato;
sampattiñhi [sampattīhi (syā. ka.)] karitvāna, sabbe anubhavissatha.
228. “‘Pacchime bhave sampatte, sītibhāvamanuttaraṃ;
ajaraṃ amataṃ santaṃ, nibbānaṃ phassayissatha’.
229. “Evaṃ buddho viyākāsi, sabbaññū samaṇuttaro;
buddhassa vacanaṃ sutvā, somanassaṃ pavedayiṃ.
230. “Tiṃsa kappasahassāni, devaloke ramiṃ ahaṃ;
devādhipo pañcasataṃ, devarajjamakārayiṃ.
231. “Sahassakkhattuṃ rājā ca, cakkavattī ahosahaṃ;
devarajjaṃ karontassa, mahādevā avandisuṃ.
232. “Idha mānusake rajjaṃ [rajje (sī.)], parisā honti bandhavā;
pacchime bhave sampatte, vāseṭṭho nāma brāhmaṇo.
233. “Asītikoṭi nicayo, tassa putto ahosahaṃ;
selo iti mama nāmaṃ, chaḷaṅge pāramiṃ gato.
234. “Jaṅghāvihāraṃ vicaraṃ, sasissehi purakkhato;
jaṭābhārikabharitaṃ, keṇiyaṃ nāma tāpasaṃ.
235. “Paṭiyattāhutiṃ disvā, idaṃ vacanamabraviṃ;
‘āvāho vā vivāho vā, rājā vā te nimantito’.
236. “Āhutiṃ [nāhutiṃ (?)] Yiṭṭhukāmohaṃ, brāhmaṇe devasammate;
na nimantemi rājānaṃ, āhutī me na vijjati.
237. “Na catthi mayhamāvāho, vivāho me na vijjati;
sakyānaṃ nandijanano, seṭṭho loke sadevake.
238. “Sabbalokahitatthāya, sabbasattasukhāvaho;
so me nimantito ajja, tassetaṃ paṭiyādanaṃ.
239. “Timbarūsakavaṇṇābho appameyyo anūpamo;
rūpenāsadiso buddho, svātanāya nimantito.
240. “Ukkāmukhapahaṭṭhova, khadiraṅgārasannibho;
vijjūpamo mahāvīro, so me buddho nimantito.
241. “Pabbatagge yathā acci, puṇṇamāyeva candimā;
naḷaggivaṇṇasaṅkāso, so me buddho nimantito.
242. “Asambhīto bhayātīto, bhavantakaraṇo muni;
sīhūpamo mahāvīro, so me buddho nimantito.
243. “Kusalo buddhadhammehi, apasayho parehi so;
nāgūpamo mahāvīro, so me buddho nimantito.
244. “Saddhammācārakusalo buddhanāgo asādiso;
usabhūpamo mahāvīro, so me buddho nimantito.
245. “Anantavaṇṇo amitayaso, vicittasabbalakkhaṇo;
sakkūpamo mahāvīro, so me buddho nimantito.
246. “Vasī gaṇī patāpī ca, tejassī ca durāsado;
brahmūpamo mahāvīro, so me buddho nimantito.
247. “Pattadhammo dasabalo, balātibalapārago;
dharaṇūpamo mahāvīro, so me buddho nimantito.
248. “Sīlavīcisamākiṇṇo, dhammaviññāṇakhobhito;
udadhūpamo mahāvīro, so me buddho nimantito.
249. “Durāsado duppasaho, acalo uggato brahā;
nerūpamo mahāvīro, so me buddho nimantito.
250. “Anantañāṇo asamasamo, atulo aggataṃ gato;
gaganūpamo mahāvīro, so me buddho nimantito.

Pannarasamaṃ bhāṇavāraṃ.

251. “Patiṭṭhā bhayabhītānaṃ, tāṇo saraṇagāminaṃ;
assāsako mahāvīro, so me buddho nimantito.
252. “Āsayo buddhimantānaṃ, puññakkhettaṃ sukhesinaṃ;
ratanākaro mahāvīro, so me buddho nimantito.
253. “Assāsako vedakaro, sāmaññaphaladāyako;
meghūpamo mahāvīro, so me buddho nimantito.
254. “Lokacakkhu mahātejo, sabbatamavinodano;
sūriyūpamo mahāvīro, so me buddho nimantito.
255. “Ārammaṇavimuttīsu, sabhāvadassano muni;
candūpamo mahāvīro, so me buddho nimantito.
256. “Buddho samussito loke, lakkhaṇehi alaṅkato;
appameyyo mahāvīro, so me buddho nimantito.
257. “Yassa ñāṇaṃ appameyyaṃ, sīlaṃ yassa anūpamaṃ;
vimutti asadisā yassa, so me buddho nimantito.
258. “Yassa dhīti asadisā, thāmo yassa acintiyo;
yassa parakkamo jeṭṭho, so me buddho nimantito.
259. “Rāgo doso ca moho ca, visā sabbe samūhatā;
agadūpamo mahāvīro, so me buddho nimantito.
260. “Klesabyādhibahudukkha sabbatamavinodano [vinodako (sī. syā.)];
vejjūpamo mahāvīro, so me buddho nimantito.
261. “Buddhoti bho yaṃ vadesi, ghosopeso sudullabho;
buddho buddhoti sutvāna, pīti me udapajjatha.
262. “Abbhantaraṃ agaṇhantaṃ, pīti me bahi nicchare;
sohaṃ pītimano santo, idaṃ vacanamabraviṃ.
263. “‘Kahaṃ nu kho so bhagavā, lokajeṭṭho narāsabho;
tattha gantvā namassissaṃ, sāmaññaphaladāyakaṃ’.
264. “‘Paggayha dakkhiṇaṃ bāhuṃ, vedajāto katañjalī;
ācikkhi me dhammarājaṃ, sokasallavinodanaṃ.
265. “‘Udentaṃva mahāmeghaṃ, nīlaṃ añjanasannibhaṃ;
sāgaraṃ viya dissantaṃ, passasetaṃ mahāvanaṃ.
266. “‘Ettha so vasate buddho, adantadamako muni;
vinayanto ca veneyye, bodhento bodhipakkhiye.
267. “‘Pipāsitova udakaṃ, bhojanaṃva jighacchito;
gāvī yathā vacchagiddhā, evāhaṃ viciniṃ jinaṃ.
268. “‘Ācāra-upacāraññū, dhammānucchavisaṃvaraṃ;
sikkhāpemi sake sisse, gacchante jinasantikaṃ.
269. “‘Durāsadā bhagavanto, sīhāva ekacārino;
pade padaṃ nikkhipantā, āgaccheyyātha māṇavā.
270. “‘Āsīviso yathā ghoro, migarājāva kesarī;
mattova kuñjaro dantī, evaṃ buddhā durāsadā.
271. “‘Ukkāsitañca khipitaṃ, ajjhupekkhiya māṇavā;
pade padaṃ nikkhipantā, upetha buddhasantikaṃ.
272. “‘Paṭisallānagarukā, appasaddā durāsadā;
durūpasaṅkamā buddhā, garū honti sadevake.
273. “‘Yadāhaṃ pañhaṃ pucchāmi, paṭisammodayāmi vā;
appasaddā tadā hotha, munibhūtāva tiṭṭhatha.
274. “‘Yaṃ so deseti sambuddho [saddhammaṃ (sī. syā.)], khemaṃ nibbānapattiyā;
tamevatthaṃ nisāmetha, saddhammasavanaṃ sukhaṃ’.
275. “Upasaṅkamma sambuddhaṃ, sammodiṃ muninā ahaṃ;
taṃ kathaṃ vītisāretvā, lakkhaṇe upadhārayiṃ.
276. “Lakkhaṇe dve ca kaṅkhāmi, passāmi tiṃsalakkhaṇe;
kosohitavatthaguyhaṃ, iddhiyā dassayī muni.
277. “Jivhaṃ ninnāmayitvāna, kaṇṇasote ca nāsike;
paṭimasi nalāṭantaṃ, kevalaṃ chādayī jino.
278. “Tassāhaṃ lakkhaṇe disvā, paripuṇṇe sabyañjane;
buddhoti niṭṭhaṃ gantvāna, saha sissehi pabbajiṃ.
279. “Satehi tīhi sahito, pabbajiṃ anagāriyaṃ;
addhamāse asampatte, sabbe pattāmha nibbutiṃ.
280. “Ekato kammaṃ katvāna, puññakkhette anuttare;
ekato saṃsaritvāna, ekato vinivattayuṃ.
281. “Gopānasiyo datvāna, pūgadhamme vasiṃ ahaṃ;
tena kammena sukatena, aṭṭha hetū labhāmahaṃ.
282. “Disāsu pūjito homi, bhogā ca amitā mama;
patiṭṭhā homi sabbesaṃ, tāso mama na vijjati.
283. “Byādhayo me na vijjanti, dīghāyuṃ pālayāmi ca;
sukhumacchaviko homi, āvāse patthite vase [āvāse patte vasse (syā.), āvāseva ṭhite vase (ka.)].
284. “Aṭṭha gopānasī datvā, pūgadhamme vasiṃ ahaṃ;
paṭisambhidārahattañca, etaṃ me aparaṭṭhamaṃ.
285. “Sabbavositavosāno, katakicco anāsavo;
aṭṭhagopānasī nāma, tava putto mahāmuni.
286. “Pañca thambhāni datvāna, pūgadhamme vasiṃ ahaṃ;
tena kammena sukatena, pañca hetū labhāmahaṃ.
287. “Acalo homi mettāya, anūnaṅgo bhavāmahaṃ;
ādeyyavacano homi, na dhaṃsemi yathā ahaṃ.
288. “Abhantaṃ hoti me cittaṃ, akhilo homi kassaci;
tena kammena sukatena, vimalo homi sāsane.
289. “Sagāravo sappatisso, katakicco anāsavo;
sāvako te mahāvīra, bhikkhu taṃ vandate muni.
290. “Katvā sukatapallaṅkaṃ, sālāyaṃ paññapesahaṃ;
tena kammena sukatena, pañca hetū labhāmahaṃ.
291. “Ucce kule pajāyitvā, mahābhogo bhavāmahaṃ;
sabbasampattiko homi, maccheraṃ me na vijjati.
292. “Gamane patthite mayhaṃ, pallaṅko upatiṭṭhati;
saha pallaṅkaseṭṭhena, gacchāmi mama patthitaṃ.
293. “Tena pallaṅkadānena, tamaṃ sabbaṃ vinodayiṃ;
sabbābhiññābalappatto, thero [selo (?)] Vandati taṃ muni.
294. “Parakiccattakiccāni, sabbakiccāni sādhayiṃ;
tena kammena sukatena, pāvisiṃ abhayaṃ puraṃ.
295. “Pariniṭṭhitasālamhi, paribhogamadāsahaṃ;
tena kammena sukatena, seṭṭhattaṃ ajjhupāgato.
296. “Ye keci damakā loke, hatthi-asse damenti ye;
karitvā kāraṇā nānā, dāruṇena damenti te.
297. “Na hevaṃ tvaṃ mahāvīra, damesi naranāriyo;
adaṇḍena asatthena, damesi uttame dame.
298. “Dānassa vaṇṇe kittento, desanākusalo muni;
ekapañhaṃ kathentova, bodhesi tisate muni.
299. “Dantā mayaṃ sārathinā, suvimuttā anāsavā;
sabbābhiññābalapattā, nibbutā upadhikkhaye.
300. “Satasahassito kappe, yaṃ dānamadadiṃ tadā;
atikkantā bhayā sabbe, sālādānassidaṃ phalaṃ.
301. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
302. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
303. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā selo sapariso bhagavato santike imā gāthāyo abhāsitthāti;

selattherassāpadānaṃ dutiyaṃ;