3. Sabbakittikatthera-apadānaṃ

304. “Kaṇikāraṃva jalitaṃ [jotantaṃ (sī.)], dīparukkhaṃva ujjalaṃ [jotitaṃ (syā.)];
osadhiṃva virocantaṃ, vijjutaṃ gagane yathā.
305. “Asambhītaṃ anuttāsiṃ, migarājaṃva kesariṃ;
ñāṇālokaṃ pakāsentaṃ, maddantaṃ titthiye gaṇe.
306. “Uddharantaṃ imaṃ lokaṃ, chiddantaṃ sabbasaṃsayaṃ;
gajjantaṃ [asambhītaṃ (syā.), gacchantaṃ (ka.)] migarājaṃva, addasaṃ lokanāyakaṃ.
307. “Jaṭājinadharo āsiṃ, brahā uju patāpavā;
vākacīraṃ gahetvāna, pādamūle apatthariṃ.
308. “Kāḷānusāriyaṃ gayha, anulimpiṃ tathāgataṃ;
sambuddhamanulimpetvā, santhaviṃ lokanāyakaṃ.
309. “Samuddharasimaṃ lokaṃ, oghatiṇṇa [oghatiṇṇo (syā. ka.)] mahāmuni;
ñāṇālokena jotesi, nāvaṭaṃ [pavaraṃ (syā.), vajira (pī.)] ñāṇamuttamaṃ.
310. “Dhammacakkaṃ [tuvaṃ cakkaṃ (ka.)] pavattesi, maddase paratitthiye;
usabho jitasaṅgāmo, sampakampesi medaniṃ.
311. “Mahāsamudde ūmiyo, velantamhi pabhijjare;
tatheva tava ñāṇamhi, sabbadiṭṭhī pabhijjare.
312. “Sukhumacchikajālena, saramhi sampatānite;
antojālikatā [jālagatā (sī.)] pāṇā, pīḷitā honti tāvade.
313. “Tatheva titthiyā loke, puthupāsaṇḍanissitā [mūḷhā saccavinissaṭā (syā.), muṭṭhasaccavinissaṭā (ka.)];
antoñāṇavare tuyhaṃ, parivattanti mārisa.
314. “Patiṭṭhā vuyhataṃ oghe, tvañhi nātho abandhunaṃ;
bhayaṭṭitānaṃ saraṇaṃ, muttitthīnaṃ parāyaṇaṃ.
315. “Ekavīro asadiso, mettākaruṇasañcayo [saññuto (syā.)];
asamo susamo santo [susīlo asamo santo (sī.), paññavā yuttacāgo ca (syā.)], vasī tādī jitañjayo.
316. “Dhīro vigatasammoho, anejo akathaṃkathī;
tusito [vusito (sī.)] vantadososi, nimmalo saṃyato suci.
317. “Saṅgātigo hatamado [gatamado (syā.), tamanudo (ka.)], tevijjo tibhavantago;
sīmātigo dhammagaru, gatattho hitavabbhuto [hitavappatho (sī. syā.)].
318. “Tārako tvaṃ yathā nāvā, nidhīvassāsakārako;
asambhīto yathā sīho, gajarājāva dappito.
319. “Thometvā dasagāthāhi, padumuttaraṃ mahāyasaṃ;
vanditvā satthuno pāde, tuṇhī aṭṭhāsahaṃ tadā.
320. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
bhikkhusaṅghe ṭhito satthā, imā gāthā abhāsatha.
321. “‘Yo me sīlañca ñāṇañca, saddhammañcāpi vaṇṇayi [dhammañcāpi pakittayi (sī. syā.)];
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
322. “‘Saṭṭhi kappasahassāni, devaloke ramissati;
aññe devebhibhavitvā, issaraṃ kārayissati.
323. “‘So pacchā pabbajitvāna, sukkamūlena codito;
gotamassa bhagavato, sāsane pabbajissati.
324. “‘Pabbajitvāna kāyena, pāpakammaṃ vivajjiya;
sabbāsave pariññāya, nibbāyissatināsavo’.
325. “Yathāpi megho thanayaṃ, tappeti mediniṃ imaṃ;
tatheva tvaṃ mahāvīra, dhammena tappayī mamaṃ.
326. “Sīlaṃ paññañca dhammañca, thavitvā lokanāyakaṃ;
pattomhi paramaṃ santiṃ, nibbānaṃ padamaccutaṃ.
327. “Aho nūna sa bhagavā, ciraṃ tiṭṭheyya cakkhumā;
aññātañca vijāneyyuṃ, phuseyyuṃ [aññātañcāpi jāneyya, passeyya (ka.)] amataṃ padaṃ.
328. “Ayaṃ me pacchimā jāti, bhavā sabbe samūhatā;
sabbāsave pariññāya, viharāmi anāsavo.
329. “Satasahassito kappe, yaṃ buddhamabhithomayiṃ
duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.
330. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
sabbāsavā parikkhīṇā, natthi dāni punabbhavo.
331. “Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
332. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā sabbakittiko thero imā gāthāyo abhāsitthāti;

sabbakittikattherassāpadānaṃ tatiyaṃ;