4. Madhudāyakatthera-apadānaṃ

333. “Sindhuyā nadiyā tīre, sukato assamo mama;
tattha vācemahaṃ sisse, itihāsaṃ salakkhaṇaṃ.
334. “Dhammakāmā vinītā te, sotukāmā susāsanaṃ;
chaḷaṅge pāramippattā, sindhukūle vasanti te.
335. “Uppātagamane ceva, lakkhaṇesu ca kovidā;
uttamatthaṃ gavesantā, vasanti vipine tadā.
336. “Sumedho nāma sambuddho, loke uppajji tāvade;
amhākaṃ anukampanto, upāgacchi vināyako.
337. “Upāgataṃ mahāvīraṃ, sumedhaṃ lokanāyakaṃ;
tiṇasanthārakaṃ katvā, lokajeṭṭhassadāsahaṃ.
338. “Vipināto madhuṃ gayha, buddhaseṭṭhassadāsahaṃ;
sambuddho paribhuñjitvā, idaṃ vacanamabravi.
339. “‘Yo taṃ adāsi madhuṃ me, pasanno sehi pāṇibhi;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
340. “‘Iminā madhudānena, tiṇasanthārakena ca;
tiṃsa kappasahassāni, devaloke ramissati.
341. “‘Tiṃsa kappasahassamhi, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
342. “‘Tassa dhammesu dāyādo, oraso dhammanimmito;
sabbāsave pariññāya, nibbāyissatināsavo.
343. “‘Devalokā idhāgantvā, mātukucchiṃ upāgate;
madhuvassaṃ pavassittha, chādayaṃ madhunā mahiṃ’.
344. “Mayi nikkhantamattamhi, kucchiyā ca suduttarā;
tatrāpi madhuvassaṃ me, vassate niccakālikaṃ.
345. “Agārā abhinikkhamma, pabbajiṃ anagāriyaṃ;
lābhī annassa pānassa, madhudānassidaṃ phalaṃ.
346. “Sabbakāmasamiddhohaṃ, bhavitvā devamānuse;
teneva madhudānena, pattomhi āsavakkhayaṃ.
347. “Vuṭṭhamhi deve caturaṅgule tiṇe, sampupphite [supupphite (syā.)] dharaṇīruhe sañchanne [vappadese (syā.)];
suññe ghare maṇḍaparukkhamūlake, vasāmi niccaṃ sukhito anāsavo.
348. “Majjhe mahante hīne ca [majjhe mayhaṃ bhavā assu (syā. pī. ka.)], bhave sabbe atikkamiṃ [ye bhave samatikkamiṃ (syā. ka.), yo bhavesu pakittayi (ka.)];
ajja me āsavā khīṇā, natthi dāni punabbhavo.
349. “Tiṃsakappasahassamhi, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, madhudānassidaṃ phalaṃ.
350. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
sabbāsavā parikkhīṇā, natthi dāni punabbhavo.
351. “Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
352. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā madhudāyako thero imā gāthāyo abhāsitthāti;

madhudāyakattherassāpadānaṃ catutthaṃ;