5. Padumakūṭāgāriyatthera-apadānaṃ

353. “Piyadassī nāma bhagavā, sayambhū lokanāyako;
vivekakāmo sambuddho, samādhikusalo muni.
354. “Vanasaṇḍaṃ samogayha, piyadassī mahāmuni;
paṃsukūlaṃ pattharitvā, nisīdi purisuttamo.
355. “Migaluddo pure āsiṃ, araññe [vipine (sī.), irine (syā. ka.)] kānane ahaṃ;
pasadaṃ migamesanto, āhiṇḍāmi ahaṃ tadā.
356. “Tatthaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ;
pupphitaṃ sālarājaṃva, sataraṃsiṃva uggataṃ.
357. “Disvānahaṃ devadevaṃ, piyadassiṃ mahāyasaṃ;
jātassaraṃ samogayha, padumaṃ āhariṃ tadā.
358. “Āharitvāna padumaṃ, satapattaṃ manoramaṃ;
kūṭāgāraṃ karitvāna, chādayiṃ padumenahaṃ.
359. “Anukampako kāruṇiko, piyadassī mahāmuni;
sattarattindivaṃ buddho, kūṭāgāre vasī jino.
360. “Purāṇaṃ chaḍḍayitvāna, navena chādayiṃ ahaṃ;
añjaliṃ paggahetvāna, aṭṭhāsiṃ tāvade ahaṃ.
361. “Vuṭṭhahitvā samādhimhā, piyadassī mahāmuni;
disaṃ anuvilokento, nisīdi lokanāyako.
362. “Tadā sudassano nāma, upaṭṭhāko mahiddhiko;
cittamaññāya buddhassa, piyadassissa satthuno.
363. “Asītiyā sahassehi, bhikkhūhi parivārito;
vanante sukhamāsīnaṃ, upesi lokanāyakaṃ.
364. “Yāvatā vanasaṇḍamhi, adhivatthā ca devatā;
buddhassa cittamaññāya, sabbe sannipatuṃ tadā.
365. “Samāgatesu yakkhesu, kumbhaṇḍe saharakkhase;
bhikkhusaṅghe ca sampatte, gāthā pabyāharī [sabyāharī (syā.), mābyāharī (sī.)] jino.
366. “‘Yo maṃ sattāhaṃ pūjesi, āvāsañca akāsi me;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
367. “‘Sududdasaṃ sunipuṇaṃ, gambhīraṃ suppakāsitaṃ;
ñāṇena kittayissāmi, suṇātha mama bhāsato.
368. “‘Catuddasāni kappāni, devarajjaṃ karissati;
kūṭāgāraṃ mahantassa [brahaṃ tassa (sī. syā.)], padmapupphehi chāditaṃ.
369. “‘Ākāse dhārayissati, pupphakammassidaṃ [pubbakammassidaṃ (syā.)] phalaṃ;
catubbīse [catuddase (syā.)] kappasate, vokiṇṇaṃ saṃsarissati.
370. “‘Tattha pupphamayaṃ byamhaṃ, ākāse dhārayissati;
yathā padumapattamhi, toyaṃ na upalimpati.
371. “‘Tathevīmassa ñāṇamhi, kilesā nopalimpare;
manasā vinivaṭṭetvā, pañca nīvaraṇe ayaṃ.
372. “‘Cittaṃ janetvā nekkhamme, agārā pabbajissati;
tato pupphamaye byamhe, dhārente [pupphamayaṃ byamhaṃ, dhārentaṃ (syā. ka.)] nikkhamissati.
373. “‘Rukkhamūle vasantassa, nipakassa satīmato;
tattha pupphamayaṃ byamhaṃ, matthake dhārayissati.
374. “‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;
datvāna bhikkhusaṅghassa, nibbāyissatināsavo’.
375. “Kūṭāgārena caratā [caraṇā (sī. pī. ka.), carite (syā.)], pabbajjaṃ abhinikkhamiṃ;
rukkhamūle vasantampi [vasantamhi (sī.), vasatopi (?)], Kūṭāgāraṃ dharīyati.
376. “Cīvare piṇḍapāte ca, cetanā me na vijjati;
puññakammena saṃyutto, labhāmi pariniṭṭhitaṃ.
377. “Gaṇanāto asaṅkheyyā, kappakoṭī bahū mama;
rittakā te atikkantā, pamuttā lokanāyakā.
378. “Aṭṭhārase kappasate, piyadassī vināyako;
tamahaṃ payirupāsitvā, imaṃ yoniṃ upāgato.
379. “Idha passāmi [idhaddasāsiṃ (sī.)] sambuddhaṃ, anomaṃ nāma cakkhumaṃ;
tamahaṃ upagantvāna, pabbajiṃ anagāriyaṃ.
380. “Dukkhassantakaro buddho, maggaṃ me desayī jino;
tassa dhammaṃ suṇitvāna, pattomhi acalaṃ padaṃ.
381. “Tosayitvāna sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;
sabbāsave pariññāya, viharāmi anāsavo.
382. “Aṭṭhārase kappasate, yaṃ buddhamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
383. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
sabbāsavā parikkhīṇā, natthi dāni punabbhavo.
384. “Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
385. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā padumakūṭāgāriyo thero imā gāthāyo abhāsitthāti;

padumakūṭāgāriyattherassāpadānaṃ pañcamaṃ;