6. Bākulatthera-apadānaṃ

386. “Himavantassāvidūre sobhito nāma pabbato;
assamo sukato mayhaṃ, sakasissehi māpito.
387. “Maṇḍapā ca bahū tattha, pupphitā sinduvārakā;
kapitthā ca bahū tattha, pupphitā jīvajīvakā [campakā nāgaketakā (syā.)].
388. “Nigguṇḍiyo bahū tattha, badarāmalakāni ca;
phārusakā alābū ca, puṇḍarīkā ca pupphitā.
389. “Āḷakā [aḷakkā (syā.)] beluvā tattha, kadalī mātuluṅgakā;
mahānāmā bahū tattha, ajjunā ca piyaṅgukā.
390. “Kosambā saḷalā nimbā [nīpā (sī.)], nigrodhā ca kapitthanā;
ediso assamo mayhaṃ, sasissohaṃ tahiṃ vasiṃ.
391. “Anomadassī bhagavā, sayambhū lokanāyako;
gavesaṃ paṭisallānaṃ, mamassamamupāgami.
392. “Upetamhi mahāvīre, anomadassimahāyase;
khaṇena lokanāthassa, vātābādho samuṭṭhahi.
393. “Vicaranto araññamhi, addasaṃ lokanāyakaṃ;
upagantvāna sambuddhaṃ, cakkhumantaṃ mahāyasaṃ.
394. “Iriyañcāpi disvāna, upalakkhesahaṃ tadā;
asaṃsayañhi buddhassa, byādhi no udapajjatha.
395. “Khippaṃ assamamāgañchiṃ, mama sissāna santike;
bhesajjaṃ kattukāmohaṃ, sisse āmantayiṃ tadā.
396. “Paṭissuṇitvāna me vākyaṃ, sissā sabbe sagāravā;
ekajjhaṃ sannipatiṃsu, satthugāravatā mama.
397. “Khippaṃ pabbatamāruyha, sabbosadhamahāsahaṃ [makāsahaṃ (syā. ka.)];
pānīyayogaṃ [pānīyayoggaṃ (sī.)] katvāna, buddhaseṭṭhassadāsahaṃ.
398. “Paribhutte mahāvīre, sabbaññulokanāyake;
khippaṃ vāto vūpasami, sugatassa mahesino.
399. “Passaddhaṃ darathaṃ disvā, anomadassī mahāyaso;
sakāsane nisīditvā, imā gāthā abhāsatha.
400. “‘Yo me pādāsi bhesajjaṃ, byādhiñca samayī mama;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
401. “‘Kappasatasahassāni, devaloke ramissati;
vādite tūriye tattha, modissati sadā ayaṃ.
402. “‘Manussalokamāgantvā, sukkamūlena codito;
sahassakkhattuṃ rājā ca, cakkavattī bhavissati.
403. “‘Pañcapaññāsakappamhi, anomo nāma khattiyo;
cāturanto vijitāvī, jambumaṇḍassa [jambudīpassa (syā.)] issaro.
404. “‘Sattaratanasampanno, cakkavattī mahabbalo;
tāvatiṃsepi khobhetvā, issaraṃ kārayissati.
405. “‘Devabhūto manusso vā, appābādho bhavissati;
pariggahaṃ vivajjetvā, byādhiṃ loke tarissati.
406. “‘Apparimeyye ito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
407. “‘Tassa dhammesu dāyādo, oraso dhammanimmito;
sabbāsave pariññāya, nibbāyissatināsavo.
408. “‘Kilese jhāpayitvāna, taṇhāsotaṃ tarissati;
bākulo [bakkulo (sī. syā.)] nāma nāmena, hessati satthu sāvako.
409. “‘Idaṃ sabbaṃ abhiññāya, gotamo sakyapuṅgavo;
bhikkhusaṅghe nisīditvā, etadagge ṭhapessati’.
410. “Anomadassī bhagavā, sayambhū lokanāyako;
vivekānuvilokento, mamassamamupāgami.
411. “Upāgataṃ mahāvīraṃ, sabbaññuṃ lokanāyakaṃ;
sabbosadhena tappesiṃ, pasanno sehi pāṇibhi.
412. “Tassa me sukataṃ kammaṃ, sukhette bījasampadā;
khepetuṃ neva sakkomi, tadā hi sukataṃ mama.
413. “Lābhā mama suladdhaṃ me, yohaṃ addakkhi nāyakaṃ;
tena kammāvasesena, pattomhi acalaṃ padaṃ.
414. “Sabbametaṃ abhiññāya, gotamo sakyapuṅgavo;
bhikkhusaṅghe nisīditvā, etadagge ṭhapesi maṃ.
415. “Aparimeyye ito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, bhesajjassa idaṃ phalaṃ.
416. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
sabbāsavā parikkhīṇā, natthi dāni punabbhavo.
417. “Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
418. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā bākulo [bakkulo (sī. syā.)] thero imā gāthāyo abhāsitthāti.

Bākulattherassāpadānaṃ chaṭṭhaṃ.