7. Girimānandatthera-apadānaṃ

419. “Bhariyā me kālaṅkatā, putto sīvathikaṃ gato;
mātā pitā matā bhātā, ekacitamhi [mātā pitā ca bhātā ca, ekacitakamhi (sī. syā.)] ḍayhare.
420. “Tena sokena santatto, kiso paṇḍu ahosahaṃ;
cittakkhepo ca me āsi, tena sokena aṭṭito.
421. “Sokasallaparetohaṃ vanantamupasaṅkamiṃ;
pavattaphalaṃ bhuñjitvā, rukkhamūle vasāmahaṃ.
422. “Sumedho nāma sambuddho, dukkhassantakaro jino;
mamuddharitukāmo so, āgañchi mama santikaṃ.
423. “Padasaddaṃ suṇitvāna, sumedhassa mahesino;
paggahetvānahaṃ sīsaṃ, ullokesiṃ mahāmuniṃ.
424. “Upāgate mahāvīre, pīti me udapajjatha;
tadāsimekaggamano, disvā taṃ lokanāyakaṃ.
425. “Satiṃ paṭilabhitvāna, paṇṇamuṭṭhimadāsahaṃ;
nisīdi bhagavā tattha, anukampāya cakkhumā.
426. “Nisajja tattha bhagavā, sumedho lokanāyako;
dhammaṃ me kathayī buddho, sokasallavinodanaṃ.
427. “‘Anavhitā tato āguṃ, ananuññātā ito gatā;
yathāgatā tathā gatā, tattha kā paridevanā.
428. “‘Yathāpi pathikā sattā, vassamānāya vuṭṭhiyā;
sabhaṇḍā upagacchanti, vassassāpatanāya te.
429. “‘Vasse ca te oramite, sampayanti yadicchakaṃ;
evaṃ mātā pitā tuyhaṃ, tattha kā paridevanā.
430. “‘Āgantukā pāhunakā, caliteritakampitā;
evaṃ mātā pitā tuyhaṃ, tattha kā paridevanā.
431. “‘Yathāpi urago jiṇṇaṃ, hitvā gacchati saṃ tacaṃ [saṃtanuṃ (syā. ka.)];
evaṃ mātā pitā tuyhaṃ, saṃ tanuṃ idha hīyare’.
432. “Buddhassa giramaññāya, sokasallaṃ vivajjayiṃ;
pāmojjaṃ janayitvāna, buddhaseṭṭhaṃ avandahaṃ.
433. “Vanditvāna mahānāgaṃ, pūjayiṃ girimañjariṃ [girimañjarimapūjayiṃ (sī. syā.)];
dibbagandhaṃ sampavantaṃ [dibbagandhena sampannaṃ (sī. syā.)], sumedhaṃ lokanāyakaṃ.
434. “Pūjayitvāna sambuddhaṃ, sire katvāna añjaliṃ;
anussaraṃ guṇaggāni, santhaviṃ lokanāyakaṃ.
435. “Nittiṇṇosi [nittaṇhosi (sī.), vitiṇṇosi (syā.)] mahāvīra, sabbaññu lokanāyaka;
sabbe satte uddharasi, ñāṇena tvaṃ mahāmune.
436. “Vimatiṃ dveḷhakaṃ vāpi, sañchindasi mahāmune;
paṭipādesi me maggaṃ, tava ñāṇena cakkhuma.
437. “Arahā vasipattā [sidhdipattā (sī. syā.)] ca, chaḷabhiññā mahiddhikā;
antalikkhacarā dhīrā, parivārenti tāvade.
438. “Paṭipannā ca sekhā ca, phalaṭṭhā santi sāvakā;
sūrodayeva padumā, pupphanti tava sāvakā.
439. “Mahāsamuddovakkhobho, atulopi [yathā samuddo akkhobho, atulo ca (sī.)] duruttaro;
evaṃ ñāṇena sampanno, appameyyosi cakkhuma.
440. “Vanditvāhaṃ lokajinaṃ, cakkhumantaṃ mahāyasaṃ;
puthu disā namassanto, paṭikuṭiko agañchahaṃ.
441. “Devalokā cavitvāna, sampajāno patissato;
okkamiṃ mātuyā kucchiṃ, sandhāvanto bhavābhave.
442. “Agārā abhinikkhamma, pabbajiṃ anagāriyaṃ;
ātāpī nipako jhāyī, paṭisallānagocaro.
443. “Padhānaṃ padahitvāna, tosayitvā mahāmuniṃ;
candovabbhaghanā mutto, vicarāmi ahaṃ sadā.
444. “Vivekamanuyuttomhi, upasanto nirūpadhi;
sabbāsave pariññāya, viharāmi anāsavo.
445. “Tiṃsakappasahassamhi, yaṃ buddhamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
446. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
sabbāsavā parikkhīṇā, natthi dāni punabbhavo.
447. “Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
448. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā girimānando thero imā gāthāyo abhāsitthāti;

girimānandattherassāpadānaṃ sattamaṃ;