8. Saḷalamaṇḍapiyatthera-apadānaṃ

449. “Nibbute kakusandhamhi, brāhmaṇamhi vusīmati;
gahetvā saḷalaṃ mālaṃ, maṇḍapaṃ kārayiṃ ahaṃ.
450. “Tāvatiṃsagato santo, labhāmi byamhamuttamaṃ;
aññe devetirocāmi, puññakammassidaṃ phalaṃ.
451. “Divā vā yadi vā rattiṃ, caṅkamanto ṭhito cahaṃ;
channo saḷalapupphehi, puññakammassidaṃ phalaṃ.
452. “Imasmiṃyeva kappamhi, yaṃ buddhamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
453. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
454. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
455. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā saḷalamaṇḍapiyo thero imā gāthāyo abhāsitthāti;

saḷalamaṇḍapiyattherassāpadānaṃ aṭṭhamaṃ;