9. Sabbadāyakatthera-apadānaṃ

456. “Mahāsamuddaṃ ogayha, bhavanaṃ me sunimmitaṃ;
sunimmitā pokkharaṇī, cakkavākapakūjitā.
457. “Mandālakehi sañchannā, padumuppalakehi ca;
nadī ca sandate tattha, supatitthā manoramā.
458. “Macchakacchapasañchannā nānādijasamotthatā;
mayūrakoñcābhirudā, kokilādīhi vagguhi.
459. “Pārevatā ravihaṃsā ca, cakkavākā nadīcarā;
dindibhā sāḷikā cettha, pammakā [pampakā (sī.), cappakā (syā.)] jīvajīvakā.
460. “Haṃsā koñcāpi naditā [koñcābhinaditā (sī. syā.)], kosiyā piṅgalā bahū;
sattaratanasampannā, maṇimuttikavālukā.
461. “Sabbasoṇṇamayā rukkhā, nānāgandhasameritā;
ujjotenti divārattiṃ, bhavanaṃ sabbakālikaṃ.
462. “Saṭṭhi tūriyasahassāni, sāyaṃ pāto pavajjare;
soḷasitthisahassāni, parivāreṭti maṃ sadā.
463. “Abhinikkhamma bhavanā, sumedhaṃ lokanāyakaṃ;
pasannacitto sumano, vandayiṃ taṃ mahāyasaṃ.
464. “Sambuddhaṃ abhivādetvā, sasaṅghaṃ taṃ nimantayiṃ;
adhivāsesi so dhīro, sumedho lokanāyako.
465. “Mama dhammakathaṃ katvā, uyyojesi mahāmuni;
sambuddhaṃ abhivādetvā, bhavanaṃ me upāgamiṃ.
466. “Āmantayiṃ parijanaṃ, sabbe sannipatātha [sannipatattha (ka.)] vo;
pubbaṇhasamayaṃ buddho, bhavanaṃ āgamissati.
467. “Lābhā amhaṃ suladdhaṃ no, ye vasāma tavantike;
mayampi buddhaseṭṭhassa, pūjaṃ kassāma satthuno.
468. “Annapanaṃ paṭṭhapetvā, kālaṃ ārocayiṃ ahaṃ;
vasīsatasahassehi, upesi lokanāyako.
469. “Pañcaṅgikehi tūriyehi, paccuggamanamakāsahaṃ;
sabbasoṇṇamaye pīṭhe, nisīdi purisuttamo.
470. “Uparicchadanaṃ āsi, sabbasoṇṇamayaṃ tadā;
bījaniyo pavāyanti, bhikkhusaṅghassa antare.
471. “Pahūtenannapānena bhikkhusaṅghamatappayiṃ;
paccekadussayugaḷe, bhikkhusaṅghassadāsahaṃ.
472. “Yaṃ vadanti sumedhoti, lokāhutipaṭiggahaṃ;
bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
473. “Yo me annena pānena, sabbe ime ca tappayiṃ;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
474. “Aṭṭhārase kappasate, devaloke ramissati;
sahassakkhattuṃ rājā ca, cakkavattī bhavissati.
475. “Uppajjati [upagacchati (sī.)] yaṃ yoniṃ, devattaṃ atha mānusaṃ;
sabbadā sabbasovaṇṇaṃ, chadanaṃ dhārayissati.
476. “Tiṃsakappasahassamhi, okkākakusalasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
477. “Tassa dhammesu dāyādo, oraso dhammanimmito;
sabbāsave pariññāya, nibbāyissatināsavo.
478. “‘Bhikkhusaṅghe nisīditvā, sīhanādaṃ nadissati;
citake chattaṃ dhārenti, heṭṭhā chattamhi ḍayhatha’.
479. “Sāmaññaṃ me anuppattaṃ, kilesā jhāpitā mayā;
maṇḍape rukkhamūle vā, santāpo me na vijjati.
480. “Tiṃsakappasahassamhi yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, sabbadānassidaṃ phalaṃ.
481. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
482. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
483. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā sabbadāyako thero imā gāthāyo abhāsitthāti;

sabbadāyakattherassāpadānaṃ navamaṃ;