10. Ajitatthera-apadānaṃ

484. “Padumuttaro nāma jino, sabbadhammāna pāragū;
ajjhogāhetvā himavantaṃ, nisīdi lokanāyako.
485. “Nāhaṃ addakkhiṃ [passāmi (?)] Sambuddhaṃ, napi saddaṃ suṇomahaṃ;
mama bhakkhaṃ gavesanto, āhiṇḍāmi vane ahaṃ [tadā (sī.)].
486. “Tatthaddassāsiṃ sambuddhaṃ, dvattiṃsavaralakkhaṇaṃ;
disvāna vittimāpajjiṃ [cittamāpajji (sī.), cittamāpajjiṃ (syā.)], satto ko nāmayaṃ bhave.
487. “Lakkhaṇāni viloketvā, mama vijjaṃ anussariṃ;
sutañhi metaṃ vuḍḍhānaṃ, paṇḍitānaṃ subhāsitaṃ.
488. “Tesaṃ yathā taṃ vacanaṃ, ayaṃ buddho bhavissati;
yaṃnūnāhaṃ sakkareyyaṃ, gatiṃ me sodhayissati.
489. “Khippaṃ assamamāgantvā, madhutelaṃ gahiṃ ahaṃ;
kolambakaṃ gahetvāna, upagacchiṃ vināyakaṃ [narāsabhaṃ (sī.)].
490. “Tidaṇḍake gahetvāna, abbhokāse ṭhapesahaṃ;
padīpaṃ pajjalitvāna, aṭṭhakkhattuṃ avandahaṃ.
491. “Sattarattindivaṃ buddho, nisīdi purisuttamo;
tato ratyā vivasāne, vuṭṭhāsi lokanāyako.
492. “Pasannacitto sumano, sabbarattindivaṃ ahaṃ;
dīpaṃ buddhassa pādāsiṃ, pasanno sehi pāṇibhi.
493. “Sabbe vanā gandhamayā, pabbate gandhamādane;
buddhassa ānubhāvena, āgacchuṃ buddhasantikaṃ [upagacchuṃ tadā jinaṃ (sī.)].
494. “Ye keci pupphagandhāse, pupphitā dharaṇīruhā;
buddhassa ānubhāvena, sabbe sannipatuṃ tadā.
495. “Yāvatā himavantamhi, nāgā ca garuḷā ubho;
dhammañca sotukāmā te, āgacchuṃ buddhasantikaṃ.
496. “Devalo nāma samaṇo, buddhassa aggasāvako;
vasīsatasahassehi, buddhasantikupāgami.
497. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
498. “‘Yo me dīpaṃ padīpesi, pasanno sehi pāṇibhi;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
499. “‘Saṭṭhi kappasahassāni, devaloke ramissati;
sahassakkhattuṃ rājā ca, cakkavattī bhavissati.

Soḷasamaṃ bhāṇavāraṃ.

500. “‘Chattisakkhattuṃ devindo, devarajjaṃ karissati;
pathaviyaṃ sattasataṃ, vipulaṃ rajjaṃ karissati.
501. “‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
iminā dīpadānena, dibbacakkhu bhavissati.
502. “‘Samantato aṭṭhakosaṃ [aḍḍhakosaṃ (sī. syā.)], passissati ayaṃ sadā;
devalokā cavantassa, nibbattantassa jantuno.
503. “‘Divā vā yadi vā rattiṃ, padīpaṃ dhārayissati;
jāyamānassa sattassa, puññakammasamaṅgino.
504. “‘Yāvatā nagaraṃ āsi, tāvatā jotayissati;
upapajjati yaṃ yoniṃ, devattaṃ atha mānusaṃ.
505. “‘Asseva dīpadānassa, [aṭṭhadīpaphalena hi; upaṭṭhissantimaṃ jantuṃ (syā.), aṭṭha dīpā phalena hi; na jahissanti’maṃ jantuṃ (?)] Aṭṭhadīpaphalena hi;
na jayissantimaṃ jantū [aṭṭhadīpaphalena hi. Upaṭṭhissantimaṃ jantuṃ (syā.), aṭṭha dīpā phalena hi. Na jahissanti’maṃ jantuṃ (?)], Dīpadānassidaṃ phalaṃ.
506. “‘Kappasatasahassamhi okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
507. “‘Tassa dhammesu dāyādo, oraso dhammanimmito;
sabbāsave pariññāya, nibbāyissatināsavo.
508. “‘Tosayitvāna sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;
ajito nāma nāmena, hessati satthu sāvako’.
509. “Saṭṭhi kappasahassāni, devaloke ramiṃ ahaṃ;
tatrāpi me dīpasataṃ, jotate niccakālikaṃ [sabbakālikaṃ (sī.)].
510. “Devaloke manusse vā, niddhāvanti pabhā mama;
buddhaseṭṭhaṃ saritvāna, bhiyyo hāsaṃ janesahaṃ.
511. “Tusitāhaṃ cavitvāna, okkamiṃ mātukucchiyaṃ;
jāyamānassa santassa, āloko vipulo ahu.
512. “Agārā abhinikkhamma, pabbajiṃ anagāriyaṃ;
bāvariṃ upasaṅkamma, sissattaṃ ajjhupāgamiṃ.
513. “Himavante vasantohaṃ, assosiṃ lokanāyakaṃ;
uttamatthaṃ gavesanto, upagacchiṃ vināyakaṃ.
514. “Danto buddho dametāvī, oghatiṇṇo nirūpadhi;
nibbānaṃ kathayī buddho, sabbadukkhappamocanaṃ.
515. “Taṃ me āgamanaṃ siddhaṃ, tositohaṃ mahāmuniṃ;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
516. “Satasahassito kappe, yaṃ dīpamadadiṃ tadā;
duggatiṃ nābhijānāmi, dīpadānassidaṃ phalaṃ.
517. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
518. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
519. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā ajito thero imā gāthāyo abhāsitthāti;

ajitattherassāpadānaṃ dasamaṃ;

pilindavacchavaggo cattālīsamo;

tassuddānaṃ
pilindavaccho selo ca, sabbakittī madhuṃdado;
kūṭāgārī bākulo ca, giri saḷalasavhayo.
Sabbado ajito ceva, gāthāyo gaṇitā iha;
satāni pañca gāthānaṃ, vīsati ca taduttarīti.
Atha vagguddānaṃ–
Padumārakkhado ceva, umā gandhodakena ca;
ekapadma saddasaññī, mandāraṃ bodhivandako.
Avaṭañca pilindi [evameva dissati] ca, gāthāyo gaṇitā iha;
catusattati gāthāyo, ekādasa satāni ca.

Padumavaggadasakaṃ.

Catutthasatakaṃ samattaṃ.