41. Metteyyavaggo

1. Tissametteyyatthera-apadānaṃ

1. “Pabbhārakūṭaṃ nissāya, sobhito nāma tāpaso;
pavattaphalaṃ bhuñjitvā, vasati pabbatantare.
2. “Aggiṃ dāruṃ āharitvā, ujjālesiṃ ahaṃ tadā;
uttamatthaṃ gavesanto, brahmalokūpapattiyā.
3. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
mamuddharitukāmo so, āgacchi mama santike.
4. “Kiṃ karosi mahāpuñña, dehi me aggidārukaṃ;
ahamaggiṃ paricare, tato me suddhi hohiti [hehiti (sī.)].
5. “Subhaddako tvaṃ manuje, devate tvaṃ pajānasi;
tuvaṃ aggiṃ paricara, handa te aggidārukaṃ.
6. “Tato kaṭṭhaṃ gahetvāna, aggiṃ ujjālayī jino;
na tattha kaṭṭhaṃ pajjhāyi, pāṭiheraṃ mahesino.
7. “Na te aggi pajjalati, āhutī te na vijjati;
niratthakaṃ vataṃ tuyhaṃ, aggiṃ paricarassu me.
8. “Kīdiso so [te (syā. ka.)] mahāvīra, aggi tava pavuccati;
mayhampi kathayassetaṃ, ubho paricarāmase.
9. “Hetudhammanirodhāya kilesasamaṇāya ca;
issāmacchariyaṃ hitvā, tayo ete mamāhutī.
10. “Kīdiso tvaṃ mahāvīra, kathaṃ gottosi mārisa;
ācārapaṭipatti te, bāḷhaṃ kho mama ruccati.
11. “Khattiyamhi kule jāto, abhiññāpāramiṃ gato;
sabbāsavaparikkhīṇo, natthi dāni punabbhavo.
12. “Yadi buddhosi sabbaññū, pabhaṅkara tamonuda;
namassissāmi taṃ deva, dukkhassantakaro tuvaṃ.
13. “Pattharitvājinacammaṃ, nisīdanamadāsahaṃ;
nisīda nātha sabbaññu, upaṭṭhissāmahaṃ tuvaṃ.
14. “Nisīdi bhagavā tattha, ajinamhi suvitthate;
nimantayitvā sambuddhaṃ, pabbataṃ agamāsahaṃ.
15. “Khāribhārañca pūretvā, tindukaphalamāhariṃ;
madhunā yojayitvāna, phalaṃ buddhassadāsahaṃ.
16. “Mama nijjhāyamānassa, paribhuñji tadā jino;
tattha cittaṃ pasādesiṃ, pekkhanto lokanāyakaṃ.
17. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
mamassame nisīditvā, imā gāthā abhāsatha.
18. “‘Yo maṃ phalena tappesi, pasanno sehi pāṇibhi;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
19. “‘Pañcavīsatikkhattuṃ so, devarajjaṃ karissati;
sahassakkhattuṃ rājā ca, cakkavattī bhavissati.
20. “‘Tassa saṅkappamaññāya, pubbakammasamaṅgino;
annaṃ pānañca vatthañca, sayanañca mahārahaṃ.
21. “‘Puññakammena saṃyuttā, nibbattissanti tāvade;
sadā pamudito cāyaṃ, bhavissati anāmayo.
22. “‘Upapajjati yaṃ yoniṃ, devattaṃ atha mānusaṃ;
sabbattha sukhito hutvā, manussattaṃ gamissati.
23. “‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;
sambuddhaṃ upagantvāna, arahā so bhavissati’.
24. “Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;
bhoge me ūnatā natthi, phaladānassidaṃ phalaṃ.
25. “Varadhammamanuppatto, rāgadose samūhaniṃ;
sabbāsavaparikkhīṇo, natthi dāni punabbhavo.
26. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
27. “Svāgataṃ vata me āsi, mama buddhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
28. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā tissametteyyo thero imā gāthāyo abhāsitthāti.

Tissametteyyattherassāpadānaṃ paṭhamaṃ.