2. Puṇṇakatthera-apadānaṃ

29. “Pabbhārakūṭaṃ nissāya, sayambhū aparājito;
ābādhiko ca so [ābādhiko garu (sī.)] buddho, vasati pabbatantare.
30. “Mama assamasāmantā, panādo āsi tāvade;
buddhe nibbāyamānamhi, āloko udapajjatha [āsi tāvade (syā. ka.)].
31. “Yāvatā vanasaṇḍasmiṃ, acchakokataracchakā;
vāḷā ca [byagghā (sī.)] kesarī sabbe, abhigajjiṃsu tāvade.
32. “Uppātaṃ tamahaṃ disvā, pabbhāraṃ agamāsahaṃ;
tatthaddassāsiṃ sambuddhaṃ, nibbutaṃ aparājitaṃ.
33. “Suphullaṃ sālarājaṃva, sataraṃsiṃva uggataṃ;
vītaccikaṃva aṅgāraṃ, nibbutaṃ aparājitaṃ.
34. “Tiṇaṃ kaṭṭhañca pūretvā, citakaṃ tatthakāsahaṃ;
citakaṃ sukataṃ katvā, sarīraṃ jhāpayiṃ ahaṃ.
35. “Sarīraṃ jhāpayitvāna, gandhatoyaṃ samokiriṃ;
antalikkhe ṭhito yakkho, nāmamaggahi tāvade.
36. “Yaṃ pūritaṃ [taṃ pūritaṃ (syā.), sappurisa (ka.)] tayā kiccaṃ, sayambhussa mahesino;
puṇṇako nāma nāmena, sadā hohi tuvaṃ [yadā hosi tuvaṃ (syā.), sadā hohiti tvaṃ (ka.)] mune.
37. “Tamhā kāyā cavitvāna, devalokaṃ agacchahaṃ;
tattha dibbamayo gandho, antalikkhā pavassati [antalikkhe pavāyati (sī.)].
38. “Tatrāpi nāmadheyyaṃ me, puṇṇakoti ahū tadā;
devabhūto manusso vā, saṅkappaṃ pūrayāmahaṃ.
39. “Idaṃ pacchimakaṃ mayhaṃ, carimo vattate bhavo;
idhāpi puṇṇako nāma, nāmadheyyaṃ pakāsati.
40. “Tosayitvāna sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;
sabbāsave pariññāya, viharāmi anāsavo.
41. “Ekanavutito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, tanukiccassidaṃ phalaṃ.
42. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
43. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
44. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā puṇṇako thero imā gāthāyo abhāsitthāti;

puṇṇakattherassāpadānaṃ dutiyaṃ;