3. Mettagutthera-apadānaṃ

45. “Himavantassāvidūre asoko nāma pabbato;
tatthāsi assamo mayhaṃ, vissakammena [visukammena (sī. syā. ka.)] māpito.
46. “Sumedho nāma sambuddho, aggo kāruṇiko muni;
nivāsayitvā pubbaṇhe, piṇḍāya me [maṃ (sī.)] upāgami.
47. “Upāgataṃ mahāvīraṃ, sumedhaṃ lokanāyakaṃ;
paggayha sugatapattaṃ [sugataṃ pattaṃ (sī.), subhakaṃ pattaṃ (pī.)], sappitelaṃ apūrayiṃ [sappitelena pūrayiṃ (sī.), sappitelassa’pūrayiṃ (?)].
48. “Datvānahaṃ buddhaseṭṭhe, sumedhe lokanāyake;
añjaliṃ paggahetvāna, bhiyyo [bhīyo (sī.), bhīyyo (pī.)] hāsaṃ janesahaṃ.
49. “Iminā sappidānena, cetanāpaṇidhīhi ca;
devabhūto manusso vā, labhāmi vipulaṃ sukhaṃ.
50. “Vinipātaṃ vivajjetvā, saṃsarāmi bhavābhave;
tattha cittaṃ paṇidhitvā, labhāmi acalaṃ padaṃ.
51. “Lābhā tuyhaṃ suladdhaṃ te, yaṃ maṃ addakkhi brāhmaṇa;
mama dassanamāgamma, arahattaṃ bhavissati [arahā tvaṃ bhavissasi (sī. pī.), arahattaṃ gamissasi (syā.)].
52. “Vissattho [vissaṭṭho (syā. pī.), visaṭṭho (ka.)] hohi mā bhāyi, adhigantvā mahāyasaṃ;
mamañhi sappiṃ datvāna, parimokkhasi jātiyā.
53. “Iminā sappidānena, cetanāpaṇidhīhi ca;
devabhūto manusso vā, labhase vipulaṃ sukhaṃ.
54. “Iminā sappidānena, mettacittavatāya ca;
aṭṭhārase kappasate, devaloke ramissasi.
55. “Aṭṭhatiṃsatikkhattuñca, devarājā bhavissasi;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
56. “Ekapaññāsakkhattuñca, cakkavattī bhavissasi;
cāturanto vijitāvī, jambumaṇḍassa [jambusaṇḍassa (sī. pī.)] issaro.
57. “Mahāsamuddovakkhobho, duddharo pathavī yathā;
evameva ca te bhogā, appameyyā bhavissare.
58. “Saṭṭhikoṭī hiraññassa, cajitvā [catvāna (sī. ka.), datvāna (syā. pī.)] pabbajiṃ ahaṃ;
kiṃ kusalaṃ gavesanto, bāvariṃ upasaṅkamiṃ.
59. “Tattha mante adhīyāmi, chaḷaṅgaṃ nāma lakkhaṇaṃ;
tamandhakāraṃ vidhamaṃ, uppajji tvaṃ mahāmuni.
60. “Tava dassanakāmohaṃ, āgatomhi mahāmuni;
tava dhammaṃ suṇitvāna, pattomhi acalaṃ padaṃ.
61. “Tiṃsakappasahassamhi, sappiṃ buddhassadāsahaṃ;
etthantare nābhijāne, sappiṃ viññāpitaṃ [viññāpitā (?)] Mayā.
62. “Mama saṅkappamaññāya, uppajjati yadicchakaṃ;
cittamaññāya nibbattaṃ, sabbe santappayāmahaṃ.
63. “Aho buddhā aho dhammā [aho buddho aho dhammo (sī.) theragā. 201 theragāthāya tadaṭṭhakathāya ca saṃsandetabbaṃ], aho no satthu sampadā;
thokañhi sappiṃ datvāna, appameyyaṃ labhāmahaṃ.
64. “Mahāsamudde udakaṃ, yāvatā nerupassato;
mama sappiṃ upādāya, kalabhāgaṃ na hessati [hissati (syā. ka.), essati (sī.)].
65. “Yāvatā cakkavāḷassa, kariyantassa [kārayantassa (syā.), kayirantassa (pī.), āharantassa (ka.)] rāsito;
mama nibbattavatthānaṃ [mayā nivatthavatthānaṃ (pī.)], okāso so na sammati.
66. “Pabbatarājā himavā, pavaropi siluccayo;
mamānulittagandhassa, upanidhiṃ [upanidhaṃ (sī. syā. ka.), upanīyaṃ (pī.)] na hessati.
67. “Vatthaṃ gandhañca sappiñca, aññañca diṭṭhadhammikaṃ;
asaṅkhatañca nibbānaṃ, sappidānassidaṃ phalaṃ.
68. “Satipaṭṭhānasayano, samādhijhānagocaro;
bojjhaṅgabhojano [… janano (syā. ka.)] ajja, sappidānassidaṃ phalaṃ.
69. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
70. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
71. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā mettagū thero imā gāthāyo

abhāsitthāti;

mettaguttherassāpadānaṃ tatiyaṃ;