4. Dhotakatthera-apadānaṃ

72. “Gaṅgā bhāgīrathī nāma, himavantā pabhāvitā [himavantappabhāvitā (sī.)];
haṃsavatiyā dvārena, anusandati tāvade.
73. “Sobhito nāma ārāmo, gaṅgākūle sumāpito;
tattha padumuttaro buddho, vasate lokanāyako.
74. “Tidasehi yathā indo, manujehi purakkhato;
nisīdi tattha bhagavā, asambhītova kesarī.
75. “Nagare haṃsavatiyā, vasāmi [ahosiṃ (syā.)] brāhmaṇo ahaṃ;
chaḷaṅgo nāma nāmena, evaṃnāmo mahāmuni.
76. “Aṭṭhārasa sissasatā, parivārenti maṃ tadā;
tehi sissehi samito, gaṅgātīraṃ upāgamiṃ.
77. “Tatthaddasāsiṃ samaṇe, nikkuhe dhotapāpake;
bhāgīrathiṃ tarantehaṃ [tarantohaṃ (syā. pī.)], evaṃ cintesi tāvade.
78. “Sāyaṃ pātaṃ [sāyapātaṃ (pī.)] tarantāme, buddhaputtā mahāyasā;
vihesayanti attānaṃ, tesaṃ attā vihaññati.
79. “Sadevakassa lokassa, buddho aggo pavuccati;
natthi me dakkhiṇe kāraṃ, gatimaggavisodhanaṃ.
80. “Yaṃnūna buddhaseṭṭhassa, setuṃ gaṅgāya kāraye;
kārāpetvā imaṃ kammaṃ [setuṃ (syā.)], santarāmi imaṃ bhavaṃ.
81. “Satasahassaṃ datvāna, setuṃ kārāpayiṃ ahaṃ;
saddahanto kataṃ kāraṃ, vipulaṃ me bhavissati.
82. “Kārāpetvāna taṃ setuṃ, upesiṃ lokanāyakaṃ;
sirasi añjaliṃ katvā, imaṃ vacanamabraviṃ.
83. “‘Satasahassassa vayaṃ [vayaṃ satasahassaṃva (ka.)], datvā [katvā (sī. pī.)] kārāpito mayā;
tavatthāya mahāsetu, paṭiggaṇha mahāmune.
84. “‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
85. “‘Yo me setuṃ akāresi, pasanno sehi pāṇibhi;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.

(Setudāna-ānisaṃso)

86. “‘Darito pabbatato vā, rukkhato patitopiyaṃ;
cutopi lacchatī ṭhānaṃ, setudānassidaṃ phalaṃ.
87. “‘Virūḷhamūlasantānaṃ, nigrodhamiva māluto;
amittā nappasahanti, setudānassidaṃ phalaṃ.
88. “‘Nāssa corā pasahanti, nātimaññanti khattiyā;
sabbe tarissatāmitte, setudānassidaṃ phalaṃ.
89. “‘Abbhokāsagataṃ santaṃ, kaṭhinātapatāpitaṃ;
puññakammena saṃyuttaṃ, na bhavissati vedanā [tāvade (ka.)].
90. “‘Devaloke manusse vā, hatthiyānaṃ sunimmitaṃ;
tassa saṅkappamaññāya, nibbattissati tāvade.
91. “‘Sahassassā vātajavā, sindhavā sīghavāhanā;
sāyaṃ pātaṃ upessanti, setudānassidaṃ phalaṃ.
92. “‘Āgantvāna manussattaṃ, sukhitoyaṃ bhavissati;
vehāsaṃ [ihāpi (sī. syā. pī.)] manujasseva, hatthiyānaṃ bhavissati.
93. “‘Kappasatasahassamhi, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
94. “‘Tassa dhammesu dāyādo, oraso dhammanimmito;
sabbāsave pariññāya, nibbāyissatināsavo’.
95. “Aho me sukataṃ kammaṃ, jalajuttamanāmake;
tattha kāraṃ karitvāna, pattohaṃ āsavakkhayaṃ.
96. “Padhānaṃ pahitattomhi, upasanto nirūpadhi;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
97. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
98. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
99. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā dhotako thero imā gāthāyo abhāsitthāti;

dhotakattherassāpadānaṃ catutthaṃ;