5. Upasīvatthera-apadānaṃ

100. “Himavantassāvidūre anomo nāma pabbato;
assamo sukato mayhaṃ, paṇṇasālā sumāpitā.
101. “Nadī ca sandatī tattha, supatitthā manoramā;
anūpatitthe jāyanti, padumuppalakā bahū.
102. “Pāṭhīnā pāvusā macchā, balajā muñjarohitā;
macchakacchapasañchannā [macchakacchapasampannā (?)], Nadikā sandate tadā.
103. “Timirā pupphitā tattha, asokā khuddamālakā;
punnāgā giripunnāgā, sampavanti mamassamaṃ.
104. “Kuṭajā pupphitā tattha, tiṇasūlavanāni ca;
sālā ca saḷalā tattha, campakā pupphitā bahū.
105. “Ajjunā atimuttā ca, mahānāmā ca pupphitā;
asanā madhugandhī ca, pupphitā te mamassame.
106. “Uddālakā pāṭalikā, yūthikā ca piyaṅgukā;
bimbijālakasañchannā, samantā aḍḍhayojanaṃ.
107. “Mātaggārā [mātaṅgavā (sī.), mātakarā (syā.), mātaṅgā vā (pī.)] sattaliyo, pāṭalī sinduvārakā;
aṅkolakā bahū tattha, tālakuṭṭhi [tālakūṭā (sī. syā.), tālakuṭṭhā (pī.)] ca pupphitā;
seleyyakā bahū tattha, pupphitā mama assame.
108. “Etesu pupphajātesu [pupphamānesu (sī. pī.)], sobhanti pādapā bahū;
samantā tena gandhena, vāyate mama assamo.
109. “Harītakā āmalakā, ambajambuvibhītakā [vibhiṭakā (sī.)];
kolā bhallātakā billā, phārusakaphalāni ca.
110. “Tindukā ca piyālā ca, madhukā kāsumārayo;
labujā panasā tattha, kadalī badarīphalā [mandariphalā (ka.), candarīphalā (syā. pī.)].
111. “Ambāṭakā bahū tattha, vallikāraphalāni ca;
bījapūrasapāriyo [cirasaṃrasapākā ca (syā.), viṭapā ca sapākā ca (pī), vidaparapadādayo (ka.)], phalitā mama assame.
112. “Āḷakā isimuggā ca, tato modaphalā bahū;
avaṭā pakkabharitā [sakkarāritā (ka.)], pilakkhudumbarāni ca.
113. “Pipphilī marīcā tattha, nigrodhā ca kapitthanā;
udumbarakā bahavo, kaṇḍupaṇṇā ca hariyo [kaṇḍapakkā ca pāriyo (sī. syā. pī.)].
114. “Ete caññe ca bahavo, phalitā assame mama;
puppharukkhāpi bahavo, pupphitā mama assame.
115. “Āluvā ca kaḷambā ca, biḷālī takkalāni ca;
ālakā tālakā ceva, vijjanti assame mama.
116. “Assamassāvidūre me, mahājātassaro ahu;
acchodako sītajalo, supatittho manoramo.
117. “Padumuppalā bahū tattha, puṇḍarīkasamāyutā;
mandālakehi sañchannā, nānāgandhasameritā.
118. “Gabbhaṃ gaṇhanti padumā, aññe pupphanti kesarī;
opupphapattā tiṭṭhanti, padumākaṇṇikā bahū.
119. “Madhu bhisamhā savati, khīraṃ sappi mulāḷibhi;
samantā tena gandhena, nānāgandhasameritā.
120. “Kumudā ambagandhi ca, nayitā dissare bahū;
jātassarassānukūlaṃ, ketakā pupphitā bahū.
121. “Suphullā bandhujīvā ca, setavārī sugandhikā;
kumbhilā susumārā ca, gahakā tattha jāyare.
122. “Uggāhakā ajagarā, tattha jātassare bahū;
pāṭhīnā pāvusā macchā, balajā muñjarohitā.
123. “Macchakacchapasañchannā, atho papaṭakāhi [pampaṭakehi (sī.), sapaṭakehi (syā.), pappaṭakehi (pī)] ca;
pārevatā ravihaṃsā, kukutthā [kukkutthā (syā. ka.), kutthakā (pī.)] ca nadīcarā.
124. “Dindibhā [ṭiṭṭibhā (pī.)] cakkavākā ca, pampakā jīvajīvakā;
kalandakā ukkusā ca, senakā uddharā bahū.
125. “Koṭṭhakā sukapotā ca, tuliyā camarā bahū;
kāreniyo [kāseniyā (syā.)] ca tilakā [kilakā (ka.)], upajīvanti taṃ saraṃ.
126. “Sīhā byagghā ca dīpī ca, acchakokataracchakā;
vānarā kinnarā ceva, dissanti mama assame.
127. “Tāni gandhāni ghāyanto, bhakkhayanto phalānahaṃ;
gandhodakaṃ pivanto ca, vasāmi mama assame.
128. “Eṇīmigā varāhā ca, pasadā khuddarūpakā;
aggikā jotikā ceva, vasanti mama assame.
129. “Haṃsā koñcā mayūrā ca, sālikāpi ca kokilā;
majjārikā [mañjarikā (sī. syā. pī.)] bahū tattha, kosikā poṭṭhasīsakā.
130. “Pisācā dānavā ceva, kumbhaṇḍā rakkhasā bahū;
garuḷā pannagā ceva, vasanti mama assame.
131. “Mahānubhāvā isayo, santacittā samāhitā;
kamaṇḍaludharā sabbe, ajinuttaravāsanā;
jaṭābhārabharitāva [te jaṭābhārabharitā (sī. pī.), jaṭābhārabharitā ca (syā.)], vasanti mama assame.
132. “Yugamattañca pekkhantā, nipakā santavuttino;
lābhālābhena santuṭṭhā, vasanti mama assame.
133. “Vākacīraṃ dhunantā te, phoṭentājinacammakaṃ;
sabalehi upatthaddhā, gacchanti ambare tadā.
134. “Na te dakaṃ āharanti, kaṭṭhaṃ vā aggidārukaṃ;
sayañca upasampannā, pāṭihīrassidaṃ phalaṃ.
135. “Lohadoṇiṃ gahetvāna, vanamajjhe vasanti te;
kuñjarāva mahānāgā, asambhītāva kesarī.
136. “Aññe gacchanti goyānaṃ, aññe pubbavidehakaṃ [pubbavidehanaṃ (syā. pī. ka.)];
aññe ca uttarakuruṃ, sakaṃ balamavassitā [balamapassitā (syā. pī. ka.)].
137. “Tato piṇḍaṃ āharitvā, paribhuñjanti ekato;
sabbesaṃ pakkamantānaṃ, uggatejāna tādinaṃ.
138. “Ajinacammasaddena vanaṃ saddāyate tadā;
edisā te mahāvīra, sissā uggatapā mama.
139. “Parivuto ahaṃ tehi, vasāmi mama assame;
tositā sakakammena, vinītāpi samāgatā.
140. “Ārādhayiṃsu maṃ ete, sakakammābhilāsino;
sīlavanto ca nipakā, appamaññāsu kovidā.
141. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
samayaṃ saṃviditvāna, upagacchi vināyako.
142. “Upagantvāna sambuddho, ātāpī nipako muni;
pattaṃ paggayha sambuddho, bhikkhāya mamupāgami.
143. “Upāgataṃ mahāvīraṃ, jalajuttamanāyakaṃ;
tiṇasantharaṃ [tiṇattharaṃ (syā.), tiṇatthataṃ (ka.)] paññāpetvā, sālapupphehi okiriṃ.
144. “Nisādetvāna [nisīdetvāna (sī.), nisīditvāna (syā. pī.)] sambuddhaṃ, haṭṭho saṃviggamānaso;
khippaṃ pabbatamāruyha, agaḷuṃ [agaruṃ (sī.)] aggahiṃ ahaṃ.
145. “Kumbhamattaṃ gahetvāna, panasaṃ devagandhikaṃ;
khandhe āropayitvāna, upagacchiṃ vināyakaṃ.
146. “Phalaṃ buddhassa datvāna, agaḷuṃ anulimpahaṃ;
pasannacitto sumano, buddhaseṭṭhaṃ avandihaṃ.
147. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
isimajjhe nisīditvā, imā gāthā abhāsatha.
148. “‘Yo me phalañca agaḷuṃ, āsanañca adāsi me;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
149. “‘Gāme vā yadi vāraññe, pabbhāresu guhāsu vā;
imassa cittamaññāya, nibbattissati bhojanaṃ.
150. “‘Devaloke manusse vā, upapanno ayaṃ naro;
bhojanehi ca vatthehi, parisaṃ tappayissati.
151. “‘Upapajjati yaṃ yoniṃ, devattaṃ atha mānusaṃ;
akkhobhabhogo hutvāna, saṃsarissatiyaṃ naro.
152. “‘Tiṃsakappasahassāni, devaloke ramissati;
sahassakkhattuṃ rājā ca, cakkavattī bhavissati.
153. “‘Ekasattatikkhattuñca, devarajjaṃ karissati;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
154. “‘Kappasatasahassamhi, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
155. “‘Tassa dhammesu dāyādo, oraso dhammanimmito [(upasīvo nāma nāmena, hessati satthu sāvako) (syā.)];
sabbāsave pariññāya, viharissatināsavo’.
156. “Suladdhalābho laddho me, yohaṃ addakkhiṃ nāyakaṃ;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
157. “Gāme vā yadi vāraññe, pabbhāresu guhāsu vā;
mama saṅkappamaññāya, bhojanaṃ hoti me sadā.
158. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
159. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
160. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā upasīvo [upasivo (ka.)] thero imā gāthāyo abhāsitthāti;

upasīvattherassāpadānaṃ pañcamaṃ;