6. Nandakatthera-apadānaṃ

161. “Migaluddo pure āsiṃ, araññe kānane ahaṃ;
pasadaṃ migamesanto, sayambhuṃ addasaṃ ahaṃ [jinaṃ (sī.)].
162. “Anuruddho nāma sambuddho, sayambhū aparājito;
vivekakāmo so dhīro, vanamajjhogahī tadā.
163. “Catudaṇḍe gahetvāna, catuṭṭhāne ṭhapesahaṃ;
maṇḍapaṃ sukataṃ katvā, padmapupphehi chādayiṃ.
164. “Maṇḍapaṃ chādayitvāna, sayambhuṃ abhivādayiṃ;
dhanuṃ tattheva nikkhippa, pabbajiṃ anagāriyaṃ.
165. “Naciraṃ pabbajitassa [pabbajitassa aciraṃ (sī.)], byādhi me udapajjatha;
pubbakammaṃ saritvāna, tattha kālaṅkato ahaṃ.
166. “Pubbakammena saṃyutto, tusitaṃ agamāsahaṃ;
tattha soṇṇamayaṃ byamhaṃ, nibbattati yadicchakaṃ.
167. “Sahassayuttaṃ hayavāhiṃ, dibbayānamadhiṭṭhito;
āruhitvāna taṃ yānaṃ, gacchāmahaṃ yadicchakaṃ.
168. “Tato me niyyamānassa, devabhūtassa me sato;
samantā yojanasataṃ, maṇḍapo me dharīyati.
169. “Sayanehaṃ tuvaṭṭāmi, acchanne [accantaṃ (sī.), accanta (pī.)] pupphasanthate;
antalikkhā ca padumā, vassante niccakālikaṃ.
170. “Marīcike phandamāne, tappamāne ca ātape;
na maṃ tāpeti ātāpo, maṇḍapassa idaṃ phalaṃ.
171. “Duggatiṃ samatikkanto, apāyā pihitā mama;
maṇḍape rukkhamūle vā, santāpo me na vijjati.
172. “Mahīsaññaṃ adhiṭṭhāya, loṇatoyaṃ tarāmahaṃ;
tassa me sukataṃ kammaṃ, buddhapūjāyidaṃ phalaṃ.
173. “Apathampi [abbhamhi (syā. ka.)] pathaṃ katvā, gacchāmi anilañjase;
aho me sukataṃ kammaṃ, buddhapūjāyidaṃ phalaṃ.
174. “Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
āsavā me parikkhīṇā, buddhapūjāyidaṃ phalaṃ.
175. “Jahitā purimā jāti, buddhassa oraso ahaṃ;
dāyādomhi ca saddhamme, buddhapūjāyidaṃ phalaṃ.
176. “Ārādhitomhi sugataṃ, gotamaṃ sakyapuṅgavaṃ;
dhammadhajo dhammadāyādo [dhammādāso (ka.)], buddhapūjāyidaṃ phalaṃ.
177. “Upaṭṭhitvāna sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;
pāraṅgamaniyaṃ maggaṃ, apucchiṃ lokanāyakaṃ.
178. “Ajjhiṭṭho kathayī buddho, gambhīraṃ nipuṇaṃ padaṃ;
tassāhaṃ dhammaṃ sutvāna, pattomhi āsavakkhayaṃ.
179. “Aho me sukataṃ kammaṃ, parimuttomhi jātiyā;
sabbāsavaparikkhīṇo, natthi dāni punabbhavo.
180. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
181. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
182. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā nandako thero imā gāthāyo abhāsitthāti;

nandakattherassāpadānaṃ chaṭṭhaṃ;