7. Hemakatthera-apadānaṃ

183. “Pabbhārakūṭaṃ nissāya, anomo nāma tāpaso;
assamaṃ sukataṃ katvā, paṇṇasāle vasī tadā.
184. “Siddhaṃ tassa tapo kammaṃ, siddhipatto sake bale;
sakasāmaññavikkanto, ātāpī nipako muni.
185. “Visārado sasamaye, paravāde ca kovido;
paṭṭho bhūmantalikkhamhi, uppātamhi ca kovido.
186. “Vītasoko nirārambho, appāhāro alolupo;
lābhālābhena santuṭṭho, jhāyī jhānarato muni.
187. “Piyadassī nāma sambuddho, aggo kāruṇiko muni;
satte tāretukāmo so, karuṇāya pharī tadā.
188. “Bodhaneyyaṃ janaṃ disvā, piyadassī mahāmuni;
cakkavāḷasahassampi, gantvā ovadate muni.
189. “Mamuddharitukāmo so, mamassamamupāgami;
na diṭṭho me jino pubbe, na sutopi ca kassaci.
190. “Uppātā supinā mayhaṃ, lakkhaṇā suppakāsitā;
paṭṭho bhūmantalikkhamhi, nakkhattapadakovido.
191. “Sohaṃ buddhassa sutvāna, tattha cittaṃ pasādayiṃ;
tiṭṭhanto [bhuñjanto (sī. pī. ka.)] vā nisinno vā, sarāmi niccakālikaṃ.
192. “Mayi evaṃ sarantamhi, bhagavāpi anussari;
buddhaṃ anussarantassa, pīti me hoti tāvade.
193. “Kālañca punarāgamma, upesi maṃ mahāmuni;
sampattepi na jānāmi, ayaṃ buddho mahāmuni.
194. “Anukampako kāruṇiko, piyadassī mahāmuni;
sañjānāpesi attānaṃ, ‘ahaṃ buddho sadevake’.
195. “Sañjānitvāna sambuddhaṃ, piyadassiṃ mahāmuniṃ;
sakaṃ cittaṃ pasādetvā, idaṃ vacanamabraviṃ.
196. “‘Aññe [sabbe (syā.)] pīṭhe ca pallaṅke, āsandīsu nisīdare;
tuvampi sabbadassāvī, nisīda ratanāsane’.
197. “Sabbaratanamayaṃ pīṭhaṃ, nimminitvāna tāvade;
piyadassissa munino, adāsiṃ iddhinimmitaṃ.
198. “Ratane ca nisinnassa, pīṭhake iddhinimmite;
kumbhamattaṃ jambuphalaṃ, adāsiṃ tāvade ahaṃ.
199. “Mama hāsaṃ janetvāna, paribhuñji mahāmuni;
tadā cittaṃ pasādetvā, satthāraṃ abhivādayiṃ.
200. “Piyadassī tu bhagavā, lokajeṭṭho narāsabho;
ratanāsanamāsīno, imā gāthā abhāsatha.
201. “‘Yo me ratanamayaṃ pīṭhaṃ, amatañca phalaṃ adā;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
202. “‘Sattasattati kappāni, devaloke ramissati;
pañcasattatikkhattuñca, cakkavattī bhavissati.
203. “‘Dvattiṃsakkhattuṃ devindo, devarajjaṃ karissati;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
204. “‘Soṇṇamayaṃ rūpimayaṃ, pallaṅkaṃ sukataṃ bahuṃ;
lohitaṅgamayañceva, lacchati ratanāmayaṃ.
205. “‘Caṅkamantampi manujaṃ, puññakammasamaṅginaṃ;
pallaṅkāni anekāni, parivāressare tadā.
206. “‘Kūṭāgārā ca pāsādā, sayanañca mahārahaṃ;
imassa cittamaññāya, nibbattissanti tāvade.
207. “‘Saṭṭhi nāgasahassāni, sabbālaṅkārabhūsitā;
suvaṇṇakacchā mātaṅgā, hemakappanavāsasā [hemakappanivāsanā (sī. syā.), hemakappanivāsasā (ka.)].
208. “‘Ārūḷhā gāmaṇīyehi, tomaraṅkusapāṇibhi;
imaṃ paricarissanti, ratnapīṭhassidaṃ phalaṃ.
209. “‘Saṭṭhi assasahassāni, sabbālaṅkārabhūsitā;
ājānīyāva jātiyā, sindhavā sīghavāhino.
210. “‘Ārūḷhā gāmaṇīyehi, illiyācāpadhāribhi;
tepimaṃ paricarissanti, ratnapīṭhassidaṃ phalaṃ.
211. “‘Saṭṭhi rathasahassāni, sabbālaṅkārabhūsitā;
dīpā athopi veyagghā, sannaddhā ussitaddhajā.
212. “‘Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;
parivāressantimaṃ niccaṃ, ratnapīṭhassidaṃ phalaṃ.
213. “‘Saṭṭhi dhenusahassāni, dohaññā puṅgavūsabhe;
vacchake janayissanti, ratnapīṭhassidaṃ phalaṃ.
214. “‘Soḷasitthisahassāni, sabbālaṅkārabhūsitā;
vicittavatthābharaṇā, āmukkamaṇikuṇḍalā.
215. “‘Aḷārapamhā hasulā, susaññā tanumajjhimā;
parivāressantimaṃ niccaṃ, ratnapīṭhassidaṃ phalaṃ.
216. “‘Aṭṭhārase kappasate, gotamo nāma cakkhumā;
tamandhakāraṃ vidhamitvā, buddho loke bhavissati.
217. “‘Tassa dassanamāgamma, pabbajissatikiñcano;
tosayitvāna satthāraṃ, sāsanebhiramissati.
218. “‘Tassa dhammaṃ suṇitvāna, kilese ghātayissati;
sabbāsave pariññāya, nibbāyissatināsavo’.
219. “Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;
uttamatthaṃ patthayanto, sāsane viharāmahaṃ.
220. “Idaṃ pacchimakaṃ mayhaṃ, carimo vattate bhavo;
sabbāsavā parikkhīṇā, natthi dāni punabbhavo.
221. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
222. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
223. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā hemako thero imā gāthāyo abhāsitthāti.

Hemakattherassāpadānaṃ sattamaṃ.

Sattarasamaṃ bhāṇavāraṃ.