8. Todeyyatthera-apadānaṃ

224. “Rājā ajitañjayo [rājāsi vijayo (sī. aṭṭha.), rājā vijitajayo (syā.)] nāma, ketumatīpuruttame;
sūro vikkamasampanno, puramajjhāvasī tadā.
225. “Tassa rañño pamattassa, aṭaviyo samuṭṭhahuṃ;
otārā [uttarā (syā.), ocarā (pī.)] tuṇḍikā ceva, raṭṭhaṃ viddhaṃsayuṃ tadā.
226. “Paccante kupite khippaṃ, sannipātesirindamo;
bhaṭe ceva balatthe ca, ariṃ niggāhayi tadā.
227. “Hatthārohā anīkaṭṭhā, sūrā ca cammayodhino;
dhanuggahā ca uggā ca, sabbe sannipatuṃ tadā.
228. “Āḷārikā ca kappakā, nhāpakā mālakārakā;
sūrā vijitasaṅgāmā, sabbe sannipatuṃ tadā.
229. “Khaggahatthā ca purisā, cāpahatthā ca vammino;
luddā vijitasaṅgāmā, sabbe sannipatuṃ tadā.
230. “Tidhāpabhinnā mātaṅgā, kuñjarā saṭṭhihāyanā;
suvaṇṇakacchālaṅkārā, sabbe sannipatuṃ tadā.
231. “Khamā sītassa uṇhassa, ukkāruharaṇassa ca;
yodhājīvā katakammā, sabbe sannipatuṃ tadā.
232. “Saṅkhasaddaṃ bherisaddaṃ, atho utuja [uddhava (sī.), uddaṭa (syā.)] saddakaṃ;
etehi te hāsayantā, sabbe sannipatuṃ tadā.
233. “Tisūlakontimantehi [tisūlakontamantehi (sī.), kavacehi tomarehi (sī.), dhanūhi tomarehi (syā.)] ca;
koṭṭentānaṃ nipātentā [koṭṭayantā nivattentā (syā.)], sabbe sannipatuṃ tadā.
234. “Kimevātinisāmetvā [kavacānivāsetvā (syā.)], sarājā ajitañjayo [ajinaṃ jino (sī.), ajitañjino (syā.)];
saṭṭhi pāṇasahassāni, sūle uttāsayiṃ tadā.
235. “Saddaṃ mānusakākaṃsu, aho rājā adhammiko;
niraye paccamānassa, kadā anto bhavissati.
236. “Sayanehaṃ tuvaṭṭento, passāmi niraye tadā;
na supāmi divārattiṃ, sūlena tajjayanti maṃ.
237. “Kiṃ pamādena rajjena, vāhanena balena ca;
na te pahonti dhāretuṃ, tāpayanti [tāsayanti (sī. syā.)] mamaṃ sadā.
238. “Kiṃ me puttehi dārehi, rajjena sakalena ca;
yaṃnūna pabbajeyyāhaṃ, gatimaggaṃ visodhaye.
239. “Saṭṭhi nāgasahassāni, sabbālaṅkārabhūsite;
suvaṇṇakacche mātaṅge, hemakappanavāsase.
240. “Ārūḷhe gāmaṇīyehi, tomaraṅkusapāṇibhi;
saṅgāmāvacare ṭhāne, anapekkho vihāyahaṃ;
sakakammena santatto, nikkhamiṃ anagāriyaṃ.
241. “Saṭṭhi assasahassāni, sabbālaṅkārabhūsite;
ājānīyeva jātiyā, sindhave sīghavāhane.
242. “Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;
pahāretvāna [pahāyitvāna (sī. pī.), chaḍḍayitvāna (syā.)] te sabbe, nikkhamiṃ anagāriyaṃ.
243. “Saṭṭhi rathasahassāni, sabbālaṅkārabhūsite;
dīpe athopi veyagghe, sannaddhe ussitaddhaje;
te sabbe parihāretvā [parivajjetvā (syā.), parihāyitvā (pī.)], pabbajiṃ anagāriyaṃ.
244. “Saṭṭhi dhenusahassāni, sabbā kaṃsūpadhāraṇā;
tāyopi [gāviyo (syā.), dhenuyo (ka.)] chaḍḍayitvāna, pabbajiṃ anagāriyaṃ.
245. “Saṭṭhi itthisahassāni, sabbālaṅkārabhūsitā;
vicittavatthābharaṇā, āmukkamaṇikuṇḍalā.
246. “Aḷārapamhā hasulā, susaññā tanumajjhimā;
tā hitvā kandamānāyo, pabbajiṃ anagāriyaṃ.
247. “Saṭṭhi gāmasahassāni, paripuṇṇāni sabbaso;
chaḍḍayitvāna taṃ rajjaṃ, pabbajiṃ anagāriyaṃ.
248. “Nagarā nikkhamitvāna, himavantamupāgamiṃ;
bhāgīrathīnadītīre, assamaṃ māpayiṃ ahaṃ.
249. “Paṇṇasālaṃ karitvāna, agyāgāraṃ akāsahaṃ;
āraddhavīriyo pahitatto, vasāmi assame ahaṃ.
250. “Maṇḍape rukkhamūle vā, suññāgāre ca jhāyato;
na tu vijjati tāso me, na passe bhayabheravaṃ.
251. “Sumedho nāma sambuddho, aggo kāruṇiko muni;
ñāṇālokena jotanto, loke uppajji tāvade.
252. “Mama assamasāmantā, yakkho āsi mahiddhiko;
buddhaseṭṭhamhi uppanne, ārocesi mamaṃ tadā.
253. “Buddho loke samuppanno, sumedho nāma cakkhumā;
tāreti janataṃ sabbaṃ, tampi so tārayissati.
254. “Yakkhassa vacanaṃ sutvā, saṃviggo āsi tāvade;
buddho buddhoti cintento, assamaṃ paṭisāmayiṃ.
255. “Aggidāruñca chaḍḍetvā, saṃsāmetvāna santhataṃ;
assamaṃ abhivanditvā, nikkhamiṃ vipinā ahaṃ.
256. “Tato candanamādāya, gāmā gāmaṃ purā puraṃ;
devadevaṃ gavesanto, upagacchiṃ vināyakaṃ.
257. “Bhagavā tamhi samaye, sumedho lokanāyako;
catusaccaṃ pakāsento, bodheti janataṃ bahuṃ.
258. “Añjaliṃ paggahetvāna, sīse katvāna candanaṃ;
sambuddhaṃ abhivādetvā, imā gāthā abhāsahaṃ.
259. “‘Vassike pupphamānamhi, santike upavāyati;
tvaṃ vīra guṇagandhena, disā sabbā pavāyasi.
260. “‘Campake nāgavanike, atimuttakaketake;
sālesu pupphamānesu, anuvātaṃ pavāyati.
261. “‘Tava gandhaṃ suṇitvāna, himavantā idhāgamiṃ;
pūjemi taṃ mahāvīra, lokajeṭṭha mahāyasa’.
262. “Varacandanenānulimpiṃ, sumedhaṃ lokanāyakaṃ;
sakaṃ cittaṃ pasādetvā, tuṇhī aṭṭhāsi tāvade.
263. “Sumedho nāma bhagavā, lokajeṭṭho narāsabho;
bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
264. “‘Yo me guṇe pakittesi, candanañca apūjayi;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
265. “‘Ādeyyavākyavacano, brahmā uju patāpavā;
pañcavīsatikappāni, sappabhāso bhavissati.
266. “‘Chabbīsatikappasate, devaloke ramissati;
sahassakkhattuṃ rājā ca, cakkavattī bhavissati.
267. “‘Tettiṃsakkhattuṃ devindo, devarajjaṃ karissati;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
268. “‘Tato cutoyaṃ manujo, manussattaṃ gamissati;
puññakammena saṃyutto, brahmabandhu bhavissati.
269. “‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;
tilakkhaṇena sampanno, bāvarī nāma brāhmaṇo.
270. “‘Tassa sisso bhavitvāna, hessati mantapāragū;
upagantvāna sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ.
271. “‘Pucchitvā nipuṇe pañhe, bhāvayitvāna añjasaṃ [hāsayitvāna mānasaṃ (syā.), bhāvayitvāna sañcayaṃ (ka.)];
sabbāsave pariññāya, viharissatināsavo’.
272. “Tividhaggi nibbutā mayhaṃ, bhavā sabbe samūhatā;
sabbāsave pariññāya, viharāmi anāsavo.
273. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
274. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
275. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā todeyyo thero imā gāthāyo abhāsitthāti;

todeyyattherassāpadānaṃ aṭṭhamaṃ;