9. Jatukaṇṇitthera-apadānaṃ

276. “Nagare haṃsavatiyā, seṭṭhiputto ahosahaṃ;
samappito kāmaguṇe, paricāremahaṃ tadā.
277. “Tato [tayo (sī.)] pāsādamāruyha, mahābhoge valañjako [ubbiddhā gehaluñjakā (ka.), ubbiddhāgehalañchakā (sī.)];
tattha naccehi gītehi, paricāremahaṃ tadā.
278. “Tūriyā āhatā mayhaṃ, sammatāḷasamāhitā;
naccantā [rañjantī (syā.), rajjantā (ka.)] itthiyo sabbā, harantiyeva me mano.
279. “Celāpikā [celāvakā (syā.), velāmikā (pī.)] lāmaṇikā [vāmanikā (syā. pī.)], kuñjavāsī timajjhikā [kuñjavā sīhimajjhitā (syā.), kujjā vā sīhimajjhikā (pī.)];
laṅghikā sokajjhāyī ca, parivārenti maṃ sadā.
280. “Vetāḷino kumbhathūnī, naṭā ca naccakā bahū;
naṭakā nāṭakā ceva, parivārenti maṃ sadā.
281. “Kappakā nhāpakā sūdā, mālākārā supāsakā [sumāpakā (sī. syā.)];
jallā mallā ca te sabbe, parivārenti maṃ sadā.
282. “Etesu kīḷamānesu, sikkhite katupāsane;
rattindivaṃ na jānāmi, indova tidasaṅgaṇe.
283. “Addhikā pathikā sabbe, yācakā varakā bahū;
upagacchanti te niccaṃ, bhikkhayantā mamaṃ gharaṃ.
284. “Samaṇā brāhmaṇā ceva, puññakkhettā anuttarā;
vaḍḍhayantā mamaṃ puññaṃ, āgacchanti mamaṃ gharaṃ.
285. “Paṭagā [paṭakā (sī. syā.), padakā (pī.)] laṭukā [laṭakā (sī.)] sabbe, nigaṇṭhā pupphasāṭakā;
tedaṇḍikā ekasikhā, āgacchanti mamaṃ gharaṃ.
286. “Ājīvakā viluttāvī, godhammā devadhammikā;
rajojalladharā ete, āgacchanti mamaṃ gharaṃ.
287. “Parittakā santipattā [parivattakā siddhipattā (sī. syā. pī.)], kodhapugganikā [koṇḍapuggaṇikā (sī.), koṇḍapuggalikā (pī.)] bahū;
tapassī vanacārī ca, āgacchanti mamaṃ gharaṃ.
288. “Oḍḍakā damiḷā ceva, sākuḷā malavāḷakā [malayālakā (sī. syā. pī.)];
savarā yonakā ceva, āgacchanti mamaṃ gharaṃ.
289. “Andhakā muṇḍakā sabbe, koṭalā hanuvindakā [kolakā sānuvindakā (sī. pī.)];
ārāvacīnaraṭṭhā ca, āgacchanti mamaṃ gharaṃ.
290. “Alasandakā [alasantā (ka.)] pallavakā, dhammarā niggamānusā [babbarā bhaggakārusā (sī.)];
gehikā [rohitā (sī.), bāhikā (pī.)] cetaputtā ca, āgacchanti mamaṃ gharaṃ.
291. “Mādhurakā kosalakā, kaliṅgā [kāsikā (sī.)] hatthiporikā;
isiṇḍā makkalā ceva, āgacchanti mamaṃ gharaṃ.
292. “Celāvakā ārabbhā [arammā (sī. pī.)] ca, oghuḷhā [okkalā (sī.)] meghalā bahū;
khuddakā suddakā ceva, āgacchanti mamaṃ gharaṃ.
293. “Rohaṇā sindhavā ceva, citakā ekakaṇṇikā;
suraṭṭhā aparantā ca, āgacchanti mamaṃ gharaṃ.
294. “Suppārakā kumārā [kikumārā (sī. pī.)] ca, mallasovaṇṇabhūmikā [malayā soṇṇabhūmikā (sī. syā. pī.)];
vajjītaṅgā [vajjī tārā (sī.), vajjīhārā (syā. pī.)] ca te sabbe, āgacchanti mamaṃ gharaṃ.
295. “Naḷakārā pesakārā, cammakārā ca tacchakā;
kammārā kumbhakārā ca, āgacchanti mamaṃ gharaṃ.
296. “Maṇikārā lohakārā, soṇṇakārā ca dussikā;
tipukārā ca te sabbe, āgacchanti mamaṃ gharaṃ.
297. “Usukārā bhamakārā, pesakārā ca gandhikā;
rajakā tunnavāyā ca, āgacchanti mamaṃ gharaṃ.
298. “Telikā kaṭṭhahārā ca, udahārā ca pessikā;
sūpikā sūparakkhā ca, āgacchanti mamaṃ gharaṃ.
299. “Dovārikā anīkaṭṭhā, bandhikā [vandikā (sī.), ganthikā (syā.), sandikā (pī.)] pupphachaḍḍakā;
hatthāruhā hatthipālā, āgacchanti mamaṃ gharaṃ.
300. “Ānandassa mahārañño [ānandassa nāma rañño (syā.), arindamanāma rañño (pī.)], mamatthassa [pamattassa (sī. pī.), samaggassa (syā.)] adāsahaṃ;
sattavaṇṇena ratanena, ūnatthaṃ [ūnattaṃ (sī. syā. pī.)] pūrayāmahaṃ.
301. “Ye mayā kittitā sabbe, nānāvaṇṇā bahū janā;
tesāhaṃ cittamaññāya, tappayiṃ ratanenahaṃ.
302. “Vaggūsu bhāsamānāsu, vajjamānāsu bherisu;
saṅkhesu dhamayantesu, sakagehe ramāmahaṃ.
303. “Bhagavā tamhi samaye, padumuttaranāyako;
vasīsatasahassehi, parikkhīṇāsavehi so.
304. “Bhikkhūhi sahito vīthiṃ, paṭipajjittha cakkhumā;
obhāsento disā sabbā, dīparukkhova jotati.
305. “Vajjanti bheriyo sabbā, gacchante lokanāyake;
pabhā niddhāvate tassa, sataraṃsīva uggato.
306. “Kavāṭantarikāyāpi, paviṭṭhena ca rasminā;
antogharesu vipulo, āloko āsi tāvade.
307. “Pabhaṃ disvāna buddhassa, pārisajje avocahaṃ;
nissaṃsayaṃ buddhaseṭṭho, imaṃ vīthimupāgato.
308. “Khippaṃ oruyha pāsādā, agamiṃ antarāpaṇaṃ;
sambuddhaṃ abhivādetvā, idaṃ vacanamabraviṃ.
309. “‘Anukampatu me buddho, jalajuttamanāyako;
vasīsatasahassehi, adhivāsesi so muni’.
310. “Nimantetvāna sambuddhaṃ, abhinesiṃ sakaṃ gharaṃ;
tattha annena pānena, santappesiṃ mahāmuniṃ.
311. “Bhuttāviṃ kālamaññāya, buddhaseṭṭhassa tādino;
sataṅgikena tūriyena, buddhaseṭṭhaṃ upaṭṭhahiṃ.
312. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
antoghare nisīditvā, imā gāthā abhāsatha.
313. “‘Yo maṃ tūriyehupaṭṭhāsi, annapānañcadāsi me;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
314. “‘Pahūtabhakkho hutvāna, sahirañño sabhojano;
catudīpe ekarajjaṃ, kārayissatiyaṃ naro.
315. “‘Pañcasīle samādāya, dasakammapathe tato;
samādāya pavattento, parisaṃ sikkhāpayissati.
316. “‘Tūriyasatasahassāni, bheriyo samalaṅkatā;
vajjayissantimaṃ niccaṃ, upaṭṭhānassidaṃ phalaṃ.
317. “‘Tiṃsakappasahassāni, devaloke ramissati;
catusaṭṭhikkhattuṃ devindo, devarajjaṃ karissati.
318. “‘Catusaṭṭhikkhattuṃ rājā, cakkavattī bhavissati;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
319. “‘Kappasatasahassamhi, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
320. “‘Upapajjati yaṃ yoniṃ, devattaṃ atha mānusaṃ;
anūnabhogo hutvāna, manussattaṃ gamissati.
321. “‘Ajjhāyako bhavitvāna, tiṇṇaṃ vedāna pāragū;
uttamatthaṃ gavesanto, carissati mahiṃ imaṃ.
322. “‘So pacchā pabbajitvāna, sukkamūlena codito;
gotamassa bhagavato, sāsanebhiramissati.
323. “‘Ārādhayitvāna sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;
kilese jhāpayitvāna, arahāyaṃ bhavissati’.
324. “Vipine byaggharājāva, migarājāva kesarī;
abhīto viharāmajja, sakyaputtassa sāsane.
325. “Devaloke manusse vā, dalidde duggatimhi vā;
nibbattiṃ me na passāmi, upaṭṭhānassidaṃ phalaṃ.
326. “Vivekamanuyuttomhi upasanto nirūpadhi;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
327. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
328. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
329. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā jatukaṇṇitthero imā gāthāyo abhāsitthāti;

jatukaṇṇittherassāpadānaṃ navamaṃ;