10. Udenatthera-apadānaṃ

330. “Himavantassāvidūre padumo nāma pabbato;
assamo sukato mayhaṃ, paṇṇasālā sumāpitā.
331. “Nadiyo sandare tattha, supatitthā manoramā;
acchodakā sītajalā, sandare nadiyo sadā.
332. “Pāṭhīnā pāvusā macchā, balajā muñjarohitā;
sobhentā nadiyo ete, vasanti nadiyā sadā.
333. “Ambajambūhi sañchannā, kareritilakā tathā;
uddālakā pāṭaliyo, sobhenti mama assamaṃ.
334. “Aṅkolakā bimbijālā, māyākārī ca pupphitā;
gandhena upavāyantā, sobhenti mama assamaṃ.
335. “Atimuttā sattalikā, nāgā sālā ca pupphitā;
dibbagandhaṃ sampavantā, sobhenti mama assamaṃ.
336. “Kosambā saḷalā nīpā, aṭṭhaṅgāpi ca pupphitā [aṭṭhaṅgā ca supupphitā (sī.), kaṭṭhaṅgā ca supupphitā (pī.)];
dibbagandhaṃ sampavantā, sobhenti mama assamaṃ.
337. “Harītakā āmalakā, ambajambuvibhītakā;
kolā bhallātakā billā, phalāni bahu assame.
338. “Kalambā kandalī tattha, pupphanti mama assame;
dibbagandhaṃ [dibbagandhā (sī. syā. pī.) evaṃ paratthapi] sampavantā, sobhenti mama assamaṃ.
339. “Asokapiṇḍivārī ca [asokapiṇḍī ca varī (sī. syā.), asokapiṇḍī ca vārī (pī.)], nimbarukkhā ca pupphitā;
dibbagandhaṃ sampavantā, sobhenti mama assamaṃ.
340. “Punnāgā giripunnāgā, timirā tattha pupphitā;
dibbagandhaṃ sampavantā, sobhenti mama assamaṃ.
341. “Nigguṇḍī sirinigguṇḍī, camparukkhettha pupphitā;
dibbagandhaṃ sampavantā, sobhenti mama assamaṃ.
342. “Avidūre pokkharaṇī, cakkavākūpakūjitā;
mandālakehi sañchannā, padumuppalakehi ca.
343. “Acchodakā sītajalā, supatitthā manoramā;
acchā phalikasamānā, sobhenti mama assamaṃ.
344. “Padumā pupphare tattha, puṇḍarīkā ca uppalā;
mandālakehi sañchannā, sobhenti mama assamaṃ.
345. “Pāṭhīnā pāvusā macchā, balajā muñjarohitā;
vicarantāva te tattha, sobhenti mama assamaṃ.
346. “Kumbhīlā susumārā ca, kacchapā ca gahā bahū;
ogahā ajagarā ca, sobhenti mama assamaṃ.
347. “Pārevatā ravihaṃsā, cakkavākā nadīcarā;
dindibhā sāḷikā cettha, sobhenti mama assamaṃ.
348. “Nayitā ambagandhī ca, ketakā tattha pupphitā;
dibbagandhaṃ sampavantā, sobhenti mama assamaṃ.
349. “Sīhā byagghā ca dīpī ca, acchakokataracchakā;
anusañcarantā pavane, sobhenti mama assamaṃ.
350. “Jaṭābhārena bharitā, ajinuttaravāsanā;
anusañcarantā pavane, sobhenti mama assamaṃ.
351. “Ajinānidharā ete, nipakā santavuttino;
appāhārāva te sabbe, sobhenti mama assamaṃ.
352. “Khāribhāraṃ gahetvāna, ajjhogayha vanaṃ tadā;
mūlaphalāni bhuñjantā, vasanti assame tadā.
353. “Na te dāruṃ āharanti, udakaṃ pādadhovanaṃ;
sabbesaṃ ānubhāvena, sayamevāharīyati.
354. “Cullāsītisahassāni, isayettha samāgatā;
sabbeva jhāyino ete, uttamatthagavesakā.
355. “Tapassino brahmacārī, codentā appanāva te;
ambarāvacarā sabbe, vasanti assame tadā.
356. “Pañcāhaṃ sannipatanti, ekaggā santavuttino;
aññoññaṃ abhivādetvā, pakkamanti disāmukhā.
357. “Padumuttaro nāma jino, sabbadhammāna pāragū;
tamandhakāraṃ vidhamaṃ, uppajji tāvade jino.
358. “Mama assamasāmantā, yakkho āsi mahiddhiko;
so me saṃsittha sambuddhaṃ, jalajuttamanāyakaṃ.
359. “Esa buddho samuppanno, padumuttaro mahāmuni;
khippaṃ gantvāna sambuddhaṃ, payirūpāsa mārisa.
360. “Yakkhassa vacanaṃ sutvā, vippasannena cetasā;
assamaṃ saṃsāmetvāna, nikkhamiṃ vipinā tadā.
361. “Ceḷeva ḍayhamānamhi, nikkhamitvāna assamā;
ekarattiṃ nivāsetvā [nivasitvā (sī.), nivāsena (?)], Upagacchiṃ vināyakaṃ.
362. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
catusaccaṃ pakāsento, desesi amataṃ padaṃ.
363. “Suphullaṃ padumaṃ gayha, upagantvā mahesino;
pasannacitto sumano, buddhassa abhiropayiṃ.
364. “Pūjayitvāna sambuddhaṃ, jalajuttamanāyakaṃ;
ekaṃsaṃ ajinaṃ katvā, santhaviṃ lokanāyakaṃ.
365. “Yena ñāṇena sambuddho, vasatīha anāsavo;
taṃ ñāṇaṃ kittayissāmi, suṇātha mama bhāsato.
366. “‘Saṃsārasotaṃ chinditvā, tāresi sabbapāṇinaṃ;
tava dhammaṃ suṇitvāna, taṇhāsotaṃ taranti te.
367. “‘Tuvaṃ satthā ca ketu ca, dhajo yūpo ca pāṇinaṃ;
parāyaṇo patiṭṭhā ca, dīpo ca dvipaduttama [dipaduttama (sī. syā. pī.)].
368. “‘Yāvatā gaṇino loke, satthavāhā pavuccare;
tuvaṃ aggosi sabbaññu, tava antogadhāva te.
369. “‘Tava ñāṇena sabbaññu, tāresi janataṃ bahuṃ;
tava dassanamāgamma, dukkhassantaṃ karissare.
370. “‘Ye kecime gandhajātā, loke vāyanti cakkhuma;
tava gandhasamo natthi, puññakkhette mahāmune’.
371. “‘Tiracchānayoniṃ nirayaṃ, parimocesi [parimocehi (syā. ka.)] cakkhuma;
asaṅkhataṃ padaṃ santaṃ, desesi [desehi (syā. ka.)] tvaṃ mahāmune’.
372. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
373. “‘Yo me ñāṇaṃ apūjesi, pasanno sehi pāṇibhi;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
374. “‘Tiṃsakappasahassāni, devaloke ramissati;
sahassakkhattuṃ rājā ca, cakkavattī bhavissati’.
375. “Suladdhalābhaṃ laddhomhi, tosayitvāna subbataṃ;
sabbāsave pariññāya, viharāmi anāsavo.
376. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
377. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
378. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā udeno thero imā gāthāyo abhāsitthāti;

udenattherassāpadānaṃ dasamaṃ;

metteyyavaggo ekacattālīsamo;

tassuddānaṃ–
metteyyo puṇṇako thero, mettagū dhotakopi ca;
upasivo ca nando ca, hemako sattamo tahiṃ.
Todeyyo jatukaṇṇī ca, udeno ca mahāyaso;
tīṇi gāthāsatānettha, asīti tīṇi cuttariṃ.