42. Bhaddālivaggo

1. Bhaddālitthera-apadānaṃ

1. “Sumedho nāma sambuddho, aggo kāruṇiko muni;
vivekakāmo lokaggo, himavantamupāgami.
2. “Ajjhogāhetvā himavaṃ, sumedho lokanāyako;
pallaṅkaṃ ābhujitvāna, nisīdi purisuttamo.
3. “Samādhiṃ so samāpanno, sumedho lokanāyako;
sattarattindivaṃ buddho, nisīdi purisuttamo.
4. “Khāribhāraṃ [khārikājaṃ (sī.)] gahetvāna, vanamajjhogahiṃ ahaṃ;
tatthaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ.
5. “Sammajjaniṃ gahetvāna, sammajjitvāna assamaṃ;
catudaṇḍe ṭhapetvāna, akāsiṃ maṇḍapaṃ tadā.
6. “Sālapupphaṃ āharitvā, maṇḍapaṃ chādayiṃ ahaṃ;
pasannacitto sumano, abhivandiṃ tathāgataṃ.
7. “Yaṃ vadanti sumedhoti, bhūripaññaṃ sumedhasaṃ;
bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
8. “‘Buddhassa giramaññāya, sabbe devā samāgamuṃ;
asaṃsayaṃ buddhaseṭṭho, dhammaṃ deseti cakkhumā.
9. “‘Sumedho nāma sambuddho, āhutīnaṃ paṭiggaho;
devasaṅghe nisīditvā, imā gāthā abhāsatha.
10. “‘Yo me sattāhaṃ maṇḍapaṃ, dhārayī sālachāditaṃ;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
11. “‘Devabhūto manusso vā, hemavaṇṇo bhavissati;
pahūtabhogo hutvāna, kāmabhogī bhavissati.
12. “‘Saṭṭhi nāgasahassāni, sabbālaṅkārabhūsitā;
suvaṇṇakacchā mātaṅgā, hemakappanavāsasā.
13. “‘Ārūḷhā gāmaṇīyehi, tomaraṅkusapāṇibhi;
sāyaṃ pāto [sāyapāto (pī.)] upaṭṭhānaṃ, āgamissantimaṃ naraṃ.
Tehi nāgehi parivuto, ramissati ayaṃ naro.
14. “‘Saṭṭhi assasahassāni, sabbālaṅkārabhūsitā;
ājānīyāva jātiyā, sindhavā sīghavāhino.
15. “‘Ārūḷhā gāmaṇīyehi, illiyācāpadhāribhi;
parivāressantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.
16. “‘Saṭṭhi rathasahassāni, sabbālaṅkārabhūsitā;
dīpā athopi veyagghā, sannaddhā ussitaddhajā.
17. “‘Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;
parivāressantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.
18. “‘Saṭṭhi gāmasahassāni, paripuṇṇāni sabbaso;
pahūtadhanadhaññāni, susamiddhāni sabbaso;
sadā pātubhavissanti, buddhapūjāyidaṃ phalaṃ.
19. “‘Hatthī assā rathā pattī, senā ca caturaṅginī;
parivāressantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.
20. “‘Aṭṭhārase kappasate, devaloke ramissati;
sahassakkhattuṃ rājā ca, cakkavattī bhavissati.
21. “‘Satānaṃ tīṇikkhattuñca, devarajjaṃ karissati;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
22. “‘Tiṃsakappasahassamhi, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
23. “‘Tassa dhammesu dāyādo, oraso dhammanimmito;
sabbāsave pariññāya, viharissatināsavo’.
24. “Tiṃsakappasahassamhi addasaṃ lokanāyakaṃ;
etthantaramupādāya, gavesiṃ amataṃ padaṃ.
25. “Lābhā mayhaṃ suladdhaṃ me, yamahaññāsi sāsanaṃ;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
26. “Namo te purisājañña, namo te purisuttama;
tava ñāṇaṃ pakittetvā, pattomhi acalaṃ padaṃ.
27. “Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
sabbattha sukhito homi, phalaṃ me ñāṇakittane.
28. “Idaṃ pacchimakaṃ mayhaṃ, carimo vattate bhavo;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
29. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
30. “Svāgataṃ vata me āsi, mama buddhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
31. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā bhaddālitthero imā gāthāyo abhāsitthāti.

Bhaddālittherassāpadānaṃ paṭhamaṃ.