2. Ekachattiyatthera-apadānaṃ

32. “Candabhāgānadītīre, assamo sukato mama;
susuddhapulinākiṇṇo, pannasālā sumāpitā.
33. “Uttānakūlā nadikā, supatitthā manoramā;
macchakacchapasampannā [… sañchannā (ka.)], susumāranisevitā.
34. “Acchā dīpī ca mayūrā, karavīkā ca sāḷikā;
kūjanti sabbadā ete, sobhayantā mamassamaṃ.
35. “Kokilā mañjubhāṇī ca, haṃsā ca madhurassarā;
abhikūjanti te tattha, sobhayantā mamassamaṃ.
36. “Sīhā byagghā varāhā ca, accha [vaka (sī. pī.), bakā (syā.), vakā (ka.)] kokataracchakā;
giriduggamhi nādenti, sobhayantā mamassamaṃ.
37. “Eṇīmigā ca sarabhā, bheraṇḍā sūkarā bahū;
giriduggamhi nādenti, sobhayantā mamassamaṃ.
38. “Uddālakā campakā ca, pāṭalī sinduvārakā;
atimuttā asokā ca, sobhayanti mamassamaṃ [pupphanti mama assame (sī. pī.)].
39. “Aṅkolā yūthikā ceva, sattalī bimbijālikā;
kaṇikārā ca pupphanti, sobhayantā mamassamaṃ [kaṇikākaṇikārā ca, pupphanti mama assame (sī. syā. pī.)].
40. “Nāgā sālā ca saḷalā, puṇḍarīkettha pupphitā;
dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.
41. “Ajjunā asanā cettha, mahānāmā ca pupphitā;
sālā ca kaṅgupupphā ca, sobhayanti mamassamaṃ.
42. “Ambā jambū ca tilakā, nimbā ca sālakalyāṇī;
dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.
43. “Asokā ca kapiṭṭhā ca, girimālettha [bhaginimālettha (sī. pī.), bhaginimālā ca (syā.)] pupphitā;
dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.
44. “Kadambā kadalī ceva, isimuggā ca ropitā;
dhuvaṃ phalāni dhārenti, sobhayantā mamassamaṃ.
45. “Harītakā āmalakā, ambajambuvibhītakā;
kolā bhallātakā billā, phalino mama assame.
46. “Avidūre pokkharaṇī, supatitthā manoramā;
mandālakehi sañchannā, padumuppalakehi ca.
47. “Gabbhaṃ gaṇhanti padumā, aññe pupphanti kesarī;
opattakaṇṇikā ceva, pupphanti mama assame.
48. “Pāṭhīnā pāvusā macchā, balajā muñjarohitā;
acchodakamhi vicaraṃ, sobhayanti mamassamaṃ.
49. “Nayitā ambagandhī ca, anukūle ca ketakā;
dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.
50. “Madhu bhisamhā savati, khīrasappi muḷālibhi;
dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.
51. “Pulinā sobhanā tattha, ākiṇṇā jalasevitā;
opupphā pupphitā senti, sobhayantā mamassamaṃ.
52. “Jaṭābhārena bharitā, ajinuttaravāsanā;
vākacīradharā sabbe, sobhayanti mamassamaṃ.
53. “Yugamattamapekkhantā, nipakā santavuttino;
kāmabhoge anapekkhā, vasanti mama assame.
54. “Parūḷhakacchanakhalomā paṅkadantā rajassirā;
rajojalladharā sabbe, vasanti mama assame.
55. “Abhiññāpāramippattā, antalikkhacarā ca te;
uggacchantā nabhaṃ ete, sobhayanti mamassamaṃ.
56. “Tehi sissehi parivuto, vasāmi vipine tadā;
rattindivaṃ na jānāmi, sadā jhānasamappito.
57. “Bhagavā tamhi samaye, atthadassī mahāmuni;
tamandhakāraṃ nāsento, uppajji lokanāyako.
58. “Atha aññataro sisso, āgacchi mama santikaṃ;
mante ajjhetukāmo so, chaḷaṅgaṃ nāma lakkhaṇaṃ.
59. “Buddho loke samuppanno, atthadassī mahāmuni;
catusaccaṃ pakāsento, deseti amataṃ padaṃ.
60. “Tuṭṭhahaṭṭho pamudito, dhammantaragatāsayo;
assamā abhinikkhamma, idaṃ vacanamabraviṃ.
61. “‘Buddho loke samuppanno, dvattiṃsavaralakkhaṇo;
etha sabbe gamissāma, sammāsambuddhasantikaṃ’.
62. “Ovādapaṭikarā te, sadhamme pāramiṃ gatā;
sādhūti sampaṭicchiṃsu, uttamatthagavesakā.
63. “Jaṭābhārabharitā te [jaṭābhārena bharitā (ka.)], ajinuttaravāsanā;
uttamatthaṃ gavesantā, nikkhamiṃsu vanā tadā.
64. “Bhagavā tamhi samaye, atthadassī mahāyaso;
catusaccaṃ pakāsento, deseti amataṃ padaṃ.
65. “Setacchattaṃ gahetvāna, buddhaseṭṭhassa dhārayiṃ;
ekāhaṃ dhārayitvāna, buddhaseṭṭhaṃ avandahaṃ.
66. “Atthadassī tu bhagavā, lokajeṭṭho narāsabho;
bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
67. “‘Yo me chattaṃ adhāresi, pasanno sehi pāṇibhi;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
68. “‘Imassa jāyamānassa, devatte atha mānuse;
dhāressati sadā chattaṃ, chattadānassidaṃ phalaṃ.
69. “‘Sattasattatikappāni devaloke ramissati;
sahassakkhattuṃ rājā ca, cakkavattī bhavissati.
70. “‘Sattasattatikkhattuñca, devarajjaṃ karissati;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
71. “‘Aṭṭhārase kappasate, gotamo sakyapuṅgavo;
tamandhakāraṃ nāsento, uppajjissati cakkhumā.
72. “‘Tassa dhammesu dāyādo, oraso dhammanimmito;
sabbāsave pariññāya, viharissatināsavo’.
73. “Yato ahaṃ kammamakaṃ, chattaṃ buddhassa dhārayaṃ;
etthantare na jānāmi, setacchattaṃ adhāritaṃ.
74. “Idaṃ pacchimakaṃ mayhaṃ, carimo vattate bhavo;
chattadhāraṇamajjāpi, vattate niccakālikaṃ.
75. “Aho me sukataṃ kammaṃ, atthadassissa tādino;
sabbāsavā parikkhīṇā, natthi dāni punabbhavo.
76. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
77. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
78. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā ekachattiyo thero imā gāthāyo abhāsitthāti.

Ekachattiyattherassāpadānaṃ dutiyaṃ.