3. Tiṇasūlakachādaniyatthera-apadānaṃ

79. “Jātiṃ jarañca maraṇaṃ, paccavekkhiṃ ahaṃ tadā;
ekako abhinikkhamma, pabbajiṃ anagāriyaṃ.
80. “Caramānonupubbena, gaṅgātīraṃ upāgamiṃ;
tatthaddasāsiṃ pathaviṃ, gaṅgātīre samunnataṃ.
81. “Assamaṃ tattha māpetvā, vasāmi assame ahaṃ;
sukato caṅkamo mayhaṃ, nānādijagaṇāyuto.
82. “Mamupenti ca vissatthā, kūjanti ca manoharaṃ;
ramamāno saha tehi, vasāmi assame ahaṃ.
83. “Mama assamasāmantā, migarājā catukkamo;
āsayā abhinikkhamma, gajji so asanī viya.
84. “Nadite migarāje ca, hāso me udapajjatha;
migarājaṃ gavesanto, addasaṃ lokanāyakaṃ.
85. “Disvānāhaṃ devadevaṃ, tissaṃ lokagganāyakaṃ;
haṭṭho haṭṭhena cittena, pūjayiṃ nāgakesaraṃ.
86. “Uggacchantaṃva sūriyaṃ, sālarājaṃva pupphitaṃ;
osadhiṃva virocantaṃ, santhaviṃ lokanāyakaṃ.
87. “‘Tava ñāṇena sabbaññu, mocesimaṃ sadevakaṃ;
tavaṃ ārādhayitvāna, jātiyā parimuccare.
88. “‘Adassanena sabbaññu, buddhānaṃ sabbadassinaṃ;
patantivīcinirayaṃ, rāgadosehi ophuṭā [otthaṭā (syā.)].
89. “‘Tava dassanamāgamma, sabbaññu lokanāyaka;
pamuccanti bhavā sabbā, phusanti amataṃ padaṃ.
90. “‘Yadā buddhā cakkhumanto, uppajjanti pabhaṅkarā;
kilese jhāpayitvāna, ālokaṃ dassayanti te’.
91. “Kittayitvāna sambuddhaṃ, tissaṃ lokagganāyakaṃ;
haṭṭho haṭṭhena cittena, tiṇasūlaṃ apūjayiṃ.
92. “Mama saṅkappamaññāya, tisso lokagganāyako;
sakāsane nisīditvā, imā gāthā abhāsatha.
93. “‘Yo maṃ pupphehi chādesi, pasanno sehi pāṇibhi;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
94. “‘Pañcavīsatikkhattuṃ so, devarajjaṃ karissati;
pañcasattatikkhattuñca, cakkavattī bhavissati.
95. “‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
tassa kammanissandena [kammassa nissando (sī. syā. pī.)], pupphānaṃ pūjanāya ca [so (syā. pī.)].
96. “‘Sīsaṃnhāto cayaṃ poso, pupphamākaṅkhate yadi [sāyaṃ pāto cayaṃ poso, pupphehi maṃ achādayi (syā.)];
puññakammena saṃyuttaṃ [saṃyutto (sī. syā. pī.)], purato pātubhavissati.
97. “‘Yaṃ yaṃ icchati kāmehi, taṃ taṃ pātubhavissati;
saṅkappaṃ paripūretvā, nibbāyissatināsavo’.
Aṭṭhārasamaṃ bhāṇavāraṃ.
98. “Kilese jhāpayitvāna, sampajāno patissato;
ekāsane nisīditvā, arahattamapāpuṇiṃ.
99. “Caṅkamanto nipajjanto, nisinno uda vā ṭhito;
buddhaseṭṭhaṃ saritvāna, viharāmi ahaṃ sadā.
100. “Cīvare piṇḍapāte ca, paccaye sayanāsane;
tattha me ūnatā natthi, buddhapūjāyidaṃ phalaṃ.
101. “So dāni patto amataṃ, santaṃ padamanuttaraṃ;
sabbāsave pariññāya, viharāmi anāsavo.
102. “Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
103. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
104. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
105. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā tiṇasūlakachādaniyo [tiṇasūlikachādaniyo (ka.)] thero imā gāthāyo abhāsitthāti;

tiṇasūlakachādaniyattherassāpadānaṃ tatiyaṃ;