4. Madhumaṃsadāyakatthera-apadānaṃ

106. “Nagare bandhumatiyā, sūkariko ahosahaṃ;
ukkoṭaṃ randhayitvāna [ukkoṭakaṃ randhayitvā (sī. syā.)], madhumaṃsamhi [madhusappimhi (pī.), madhuṃ maṃsamhi (ka.)] okiriṃ.
107. “Sannipātaṃ ahaṃ gantvā, ekaṃ pattaṃ gahesahaṃ;
pūrayitvāna taṃ pattaṃ, bhikkhusaṅghassadāsahaṃ.
108. “Yottha therataro bhikkhu, niyyādesi mamaṃ tadā;
iminā pattapūrena, labhassu vipulaṃ sukhaṃ.
109. “Duve sampattiyo bhutvā, sukkamūlena codito;
pacchime vattamānamhi, kilese jhāpayissati.
110. “Tattha cittaṃ pasādetvā, tāvatiṃsamagacchahaṃ;
tattha bhutvā pivitvā ca, labhāmi vipulaṃ sukhaṃ.
111. “Maṇḍape rukkhamūle vā, pubbakammaṃ anussariṃ;
annapānābhivasso me, abhivassati tāvade.
112. “Idaṃ pacchimakaṃ mayhaṃ, carimo vattate bhavo;
idhāpi annapānaṃ me, vassate sabbakālikaṃ.
113. “Teneva madhudānena [maṃsadānena (sī. pī.)], sandhāvitvā bhave ahaṃ;
sabbāsave pariññāya, viharāmi anāsavo.
114. “Ekanavutito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, madhudānassidaṃ phalaṃ.
115. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
116. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
117. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā madhumaṃsadāyako thero imā gāthāyo abhāsitthāti;

madhumaṃsadāyakattherassāpadānaṃ catutthaṃ;